सौवर्ण

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of सुवर्ण (suvarṇa).

Pronunciation

Adjective

सौवर्ण • (sauvarṇa) stem

  1. golden, made of gold
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 3.40.18:
      सौवर्णस् त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः ।
      आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर ।
      प्रलोभयित्वा वैदेहीं यथेष्टं गन्तुम् अर्हसि ॥
      sauvarṇas tvaṃ mṛgo bhūtvā citro rajatabindubhiḥ.
      āśrame tasya rāmasya sītāyāḥ pramukhe cara.
      pralobhayitvā vaidehīṃ yatheṣṭaṃ gantum arhasi.
      Become a bright golden deer with silver spots and move about in front of Sita at the hermitage of Rama. After fascinating her, you may go whereever you desire.

Declension

Masculine a-stem declension of सौवर्ण
singular dual plural
nominative सौवर्णः (sauvarṇaḥ) सौवर्णौ (sauvarṇau)
सौवर्णा¹ (sauvarṇā¹)
सौवर्णाः (sauvarṇāḥ)
सौवर्णासः¹ (sauvarṇāsaḥ¹)
accusative सौवर्णम् (sauvarṇam) सौवर्णौ (sauvarṇau)
सौवर्णा¹ (sauvarṇā¹)
सौवर्णान् (sauvarṇān)
instrumental सौवर्णेन (sauvarṇena) सौवर्णाभ्याम् (sauvarṇābhyām) सौवर्णैः (sauvarṇaiḥ)
सौवर्णेभिः¹ (sauvarṇebhiḥ¹)
dative सौवर्णाय (sauvarṇāya) सौवर्णाभ्याम् (sauvarṇābhyām) सौवर्णेभ्यः (sauvarṇebhyaḥ)
ablative सौवर्णात् (sauvarṇāt) सौवर्णाभ्याम् (sauvarṇābhyām) सौवर्णेभ्यः (sauvarṇebhyaḥ)
genitive सौवर्णस्य (sauvarṇasya) सौवर्णयोः (sauvarṇayoḥ) सौवर्णानाम् (sauvarṇānām)
locative सौवर्णे (sauvarṇe) सौवर्णयोः (sauvarṇayoḥ) सौवर्णेषु (sauvarṇeṣu)
vocative सौवर्ण (sauvarṇa) सौवर्णौ (sauvarṇau)
सौवर्णा¹ (sauvarṇā¹)
सौवर्णाः (sauvarṇāḥ)
सौवर्णासः¹ (sauvarṇāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of सौवर्णी
singular dual plural
nominative सौवर्णी (sauvarṇī) सौवर्ण्यौ (sauvarṇyau)
सौवर्णी¹ (sauvarṇī¹)
सौवर्ण्यः (sauvarṇyaḥ)
सौवर्णीः¹ (sauvarṇīḥ¹)
accusative सौवर्णीम् (sauvarṇīm) सौवर्ण्यौ (sauvarṇyau)
सौवर्णी¹ (sauvarṇī¹)
सौवर्णीः (sauvarṇīḥ)
instrumental सौवर्ण्या (sauvarṇyā) सौवर्णीभ्याम् (sauvarṇībhyām) सौवर्णीभिः (sauvarṇībhiḥ)
dative सौवर्ण्यै (sauvarṇyai) सौवर्णीभ्याम् (sauvarṇībhyām) सौवर्णीभ्यः (sauvarṇībhyaḥ)
ablative सौवर्ण्याः (sauvarṇyāḥ)
सौवर्ण्यै² (sauvarṇyai²)
सौवर्णीभ्याम् (sauvarṇībhyām) सौवर्णीभ्यः (sauvarṇībhyaḥ)
genitive सौवर्ण्याः (sauvarṇyāḥ)
सौवर्ण्यै² (sauvarṇyai²)
सौवर्ण्योः (sauvarṇyoḥ) सौवर्णीनाम् (sauvarṇīnām)
locative सौवर्ण्याम् (sauvarṇyām) सौवर्ण्योः (sauvarṇyoḥ) सौवर्णीषु (sauvarṇīṣu)
vocative सौवर्णि (sauvarṇi) सौवर्ण्यौ (sauvarṇyau)
सौवर्णी¹ (sauvarṇī¹)
सौवर्ण्यः (sauvarṇyaḥ)
सौवर्णीः¹ (sauvarṇīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सौवर्ण
singular dual plural
nominative सौवर्णम् (sauvarṇam) सौवर्णे (sauvarṇe) सौवर्णानि (sauvarṇāni)
सौवर्णा¹ (sauvarṇā¹)
accusative सौवर्णम् (sauvarṇam) सौवर्णे (sauvarṇe) सौवर्णानि (sauvarṇāni)
सौवर्णा¹ (sauvarṇā¹)
instrumental सौवर्णेन (sauvarṇena) सौवर्णाभ्याम् (sauvarṇābhyām) सौवर्णैः (sauvarṇaiḥ)
सौवर्णेभिः¹ (sauvarṇebhiḥ¹)
dative सौवर्णाय (sauvarṇāya) सौवर्णाभ्याम् (sauvarṇābhyām) सौवर्णेभ्यः (sauvarṇebhyaḥ)
ablative सौवर्णात् (sauvarṇāt) सौवर्णाभ्याम् (sauvarṇābhyām) सौवर्णेभ्यः (sauvarṇebhyaḥ)
genitive सौवर्णस्य (sauvarṇasya) सौवर्णयोः (sauvarṇayoḥ) सौवर्णानाम् (sauvarṇānām)
locative सौवर्णे (sauvarṇe) सौवर्णयोः (sauvarṇayoḥ) सौवर्णेषु (sauvarṇeṣu)
vocative सौवर्ण (sauvarṇa) सौवर्णे (sauvarṇe) सौवर्णानि (sauvarṇāni)
सौवर्णा¹ (sauvarṇā¹)
  • ¹Vedic

Noun

सौवर्ण • (sauvarṇa) stemn

  1. gold
    Synonyms: see Thesaurus:सुवर्ण

Declension

Neuter a-stem declension of सौवर्ण
singular dual plural
nominative सौवर्णम् (sauvarṇam) सौवर्णे (sauvarṇe) सौवर्णानि (sauvarṇāni)
सौवर्णा¹ (sauvarṇā¹)
accusative सौवर्णम् (sauvarṇam) सौवर्णे (sauvarṇe) सौवर्णानि (sauvarṇāni)
सौवर्णा¹ (sauvarṇā¹)
instrumental सौवर्णेन (sauvarṇena) सौवर्णाभ्याम् (sauvarṇābhyām) सौवर्णैः (sauvarṇaiḥ)
सौवर्णेभिः¹ (sauvarṇebhiḥ¹)
dative सौवर्णाय (sauvarṇāya) सौवर्णाभ्याम् (sauvarṇābhyām) सौवर्णेभ्यः (sauvarṇebhyaḥ)
ablative सौवर्णात् (sauvarṇāt) सौवर्णाभ्याम् (sauvarṇābhyām) सौवर्णेभ्यः (sauvarṇebhyaḥ)
genitive सौवर्णस्य (sauvarṇasya) सौवर्णयोः (sauvarṇayoḥ) सौवर्णानाम् (sauvarṇānām)
locative सौवर्णे (sauvarṇe) सौवर्णयोः (sauvarṇayoḥ) सौवर्णेषु (sauvarṇeṣu)
vocative सौवर्ण (sauvarṇa) सौवर्णे (sauvarṇe) सौवर्णानि (sauvarṇāni)
सौवर्णा¹ (sauvarṇā¹)
  • ¹Vedic

Descendants

  • Pali: sovaṇṇa
  • Prakrit: 𑀲𑁄𑀯𑀡𑁆𑀡 (sovaṇṇa), 𑀲𑁄𑀅𑀡𑁆𑀡 (soaṇṇa) (see there for further descendants)

References