स्कम्भावती

Sanskrit

Etymology

From स्कम्भ (skambha, pillar) + -वत् (-vat).

Pronunciation

Proper noun

स्कम्भावती • (skambhāvatīf

  1. A place in Gujarat; Cambay

Declension

Feminine ī-stem declension of स्कम्भावती
singular dual plural
nominative स्कम्भावती (skambhāvatī) स्कम्भावत्यौ (skambhāvatyau)
स्कम्भावती¹ (skambhāvatī¹)
स्कम्भावत्यः (skambhāvatyaḥ)
स्कम्भावतीः¹ (skambhāvatīḥ¹)
accusative स्कम्भावतीम् (skambhāvatīm) स्कम्भावत्यौ (skambhāvatyau)
स्कम्भावती¹ (skambhāvatī¹)
स्कम्भावतीः (skambhāvatīḥ)
instrumental स्कम्भावत्या (skambhāvatyā) स्कम्भावतीभ्याम् (skambhāvatībhyām) स्कम्भावतीभिः (skambhāvatībhiḥ)
dative स्कम्भावत्यै (skambhāvatyai) स्कम्भावतीभ्याम् (skambhāvatībhyām) स्कम्भावतीभ्यः (skambhāvatībhyaḥ)
ablative स्कम्भावत्याः (skambhāvatyāḥ)
स्कम्भावत्यै² (skambhāvatyai²)
स्कम्भावतीभ्याम् (skambhāvatībhyām) स्कम्भावतीभ्यः (skambhāvatībhyaḥ)
genitive स्कम्भावत्याः (skambhāvatyāḥ)
स्कम्भावत्यै² (skambhāvatyai²)
स्कम्भावत्योः (skambhāvatyoḥ) स्कम्भावतीनाम् (skambhāvatīnām)
locative स्कम्भावत्याम् (skambhāvatyām) स्कम्भावत्योः (skambhāvatyoḥ) स्कम्भावतीषु (skambhāvatīṣu)
vocative स्कम्भावति (skambhāvati) स्कम्भावत्यौ (skambhāvatyau)
स्कम्भावती¹ (skambhāvatī¹)
स्कम्भावत्यः (skambhāvatyaḥ)
स्कम्भावतीः¹ (skambhāvatīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

  • Sauraseni Prakrit: khambhāvatī