स्कम्भावती
Sanskrit
Etymology
From स्कम्भ (skambha, “pillar”) + -वत् (-vat).
Pronunciation
- (Vedic) IPA(key): /skɐm.bʱɑ́ː.ʋɐ.tiː/
- (Classical Sanskrit) IPA(key): /s̪kɐm.bʱɑː.ʋɐ.t̪iː/
Proper noun
स्कम्भावती • (skambhāvatī) f
- A place in Gujarat; Cambay
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | स्कम्भावती (skambhāvatī) | स्कम्भावत्यौ (skambhāvatyau) स्कम्भावती¹ (skambhāvatī¹) |
स्कम्भावत्यः (skambhāvatyaḥ) स्कम्भावतीः¹ (skambhāvatīḥ¹) |
| accusative | स्कम्भावतीम् (skambhāvatīm) | स्कम्भावत्यौ (skambhāvatyau) स्कम्भावती¹ (skambhāvatī¹) |
स्कम्भावतीः (skambhāvatīḥ) |
| instrumental | स्कम्भावत्या (skambhāvatyā) | स्कम्भावतीभ्याम् (skambhāvatībhyām) | स्कम्भावतीभिः (skambhāvatībhiḥ) |
| dative | स्कम्भावत्यै (skambhāvatyai) | स्कम्भावतीभ्याम् (skambhāvatībhyām) | स्कम्भावतीभ्यः (skambhāvatībhyaḥ) |
| ablative | स्कम्भावत्याः (skambhāvatyāḥ) स्कम्भावत्यै² (skambhāvatyai²) |
स्कम्भावतीभ्याम् (skambhāvatībhyām) | स्कम्भावतीभ्यः (skambhāvatībhyaḥ) |
| genitive | स्कम्भावत्याः (skambhāvatyāḥ) स्कम्भावत्यै² (skambhāvatyai²) |
स्कम्भावत्योः (skambhāvatyoḥ) | स्कम्भावतीनाम् (skambhāvatīnām) |
| locative | स्कम्भावत्याम् (skambhāvatyām) | स्कम्भावत्योः (skambhāvatyoḥ) | स्कम्भावतीषु (skambhāvatīṣu) |
| vocative | स्कम्भावति (skambhāvati) | स्कम्भावत्यौ (skambhāvatyau) स्कम्भावती¹ (skambhāvatī¹) |
स्कम्भावत्यः (skambhāvatyaḥ) स्कम्भावतीः¹ (skambhāvatīḥ¹) |
- ¹Vedic
- ²Brāhmaṇas