स्थावर

Sanskrit

Alternative scripts

Etymology

From the root स्था (sthā) +‎ -वर (-vara).

Pronunciation

Adjective

स्थावर • (sthāvará) stem

  1. fixed, stationary
  2. stable, steady
  3. immovable
  4. perpetual

Declension

Masculine a-stem declension of स्थावर
singular dual plural
nominative स्थावरः (sthāvaráḥ) स्थावरौ (sthāvaraú)
स्थावरा¹ (sthāvarā́¹)
स्थावराः (sthāvarā́ḥ)
स्थावरासः¹ (sthāvarā́saḥ¹)
accusative स्थावरम् (sthāvarám) स्थावरौ (sthāvaraú)
स्थावरा¹ (sthāvarā́¹)
स्थावरान् (sthāvarā́n)
instrumental स्थावरेण (sthāvaréṇa) स्थावराभ्याम् (sthāvarā́bhyām) स्थावरैः (sthāvaraíḥ)
स्थावरेभिः¹ (sthāvarébhiḥ¹)
dative स्थावराय (sthāvarā́ya) स्थावराभ्याम् (sthāvarā́bhyām) स्थावरेभ्यः (sthāvarébhyaḥ)
ablative स्थावरात् (sthāvarā́t) स्थावराभ्याम् (sthāvarā́bhyām) स्थावरेभ्यः (sthāvarébhyaḥ)
genitive स्थावरस्य (sthāvarásya) स्थावरयोः (sthāvaráyoḥ) स्थावराणाम् (sthāvarā́ṇām)
locative स्थावरे (sthāvaré) स्थावरयोः (sthāvaráyoḥ) स्थावरेषु (sthāvaréṣu)
vocative स्थावर (sthā́vara) स्थावरौ (sthā́varau)
स्थावरा¹ (sthā́varā¹)
स्थावराः (sthā́varāḥ)
स्थावरासः¹ (sthā́varāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of स्थावरा
singular dual plural
nominative स्थावरा (sthāvarā́) स्थावरे (sthāvaré) स्थावराः (sthāvarā́ḥ)
accusative स्थावराम् (sthāvarā́m) स्थावरे (sthāvaré) स्थावराः (sthāvarā́ḥ)
instrumental स्थावरया (sthāvaráyā)
स्थावरा¹ (sthāvarā́¹)
स्थावराभ्याम् (sthāvarā́bhyām) स्थावराभिः (sthāvarā́bhiḥ)
dative स्थावरायै (sthāvarā́yai) स्थावराभ्याम् (sthāvarā́bhyām) स्थावराभ्यः (sthāvarā́bhyaḥ)
ablative स्थावरायाः (sthāvarā́yāḥ)
स्थावरायै² (sthāvarā́yai²)
स्थावराभ्याम् (sthāvarā́bhyām) स्थावराभ्यः (sthāvarā́bhyaḥ)
genitive स्थावरायाः (sthāvarā́yāḥ)
स्थावरायै² (sthāvarā́yai²)
स्थावरयोः (sthāvaráyoḥ) स्थावराणाम् (sthāvarā́ṇām)
locative स्थावरायाम् (sthāvarā́yām) स्थावरयोः (sthāvaráyoḥ) स्थावरासु (sthāvarā́su)
vocative स्थावरे (sthā́vare) स्थावरे (sthā́vare) स्थावराः (sthā́varāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of स्थावर
singular dual plural
nominative स्थावरम् (sthāvarám) स्थावरे (sthāvaré) स्थावराणि (sthāvarā́ṇi)
स्थावरा¹ (sthāvarā́¹)
accusative स्थावरम् (sthāvarám) स्थावरे (sthāvaré) स्थावराणि (sthāvarā́ṇi)
स्थावरा¹ (sthāvarā́¹)
instrumental स्थावरेण (sthāvaréṇa) स्थावराभ्याम् (sthāvarā́bhyām) स्थावरैः (sthāvaraíḥ)
स्थावरेभिः¹ (sthāvarébhiḥ¹)
dative स्थावराय (sthāvarā́ya) स्थावराभ्याम् (sthāvarā́bhyām) स्थावरेभ्यः (sthāvarébhyaḥ)
ablative स्थावरात् (sthāvarā́t) स्थावराभ्याम् (sthāvarā́bhyām) स्थावरेभ्यः (sthāvarébhyaḥ)
genitive स्थावरस्य (sthāvarásya) स्थावरयोः (sthāvaráyoḥ) स्थावराणाम् (sthāvarā́ṇām)
locative स्थावरे (sthāvaré) स्थावरयोः (sthāvaráyoḥ) स्थावरेषु (sthāvaréṣu)
vocative स्थावर (sthā́vara) स्थावरे (sthā́vare) स्थावराणि (sthā́varāṇi)
स्थावरा¹ (sthā́varā¹)
  • ¹Vedic

Noun

स्थावर • (sthāvara) stemn

  1. immovable property

Declension

Neuter a-stem declension of स्थावर
singular dual plural
nominative स्थावरम् (sthāvaram) स्थावरे (sthāvare) स्थावराणि (sthāvarāṇi)
स्थावरा¹ (sthāvarā¹)
accusative स्थावरम् (sthāvaram) स्थावरे (sthāvare) स्थावराणि (sthāvarāṇi)
स्थावरा¹ (sthāvarā¹)
instrumental स्थावरेण (sthāvareṇa) स्थावराभ्याम् (sthāvarābhyām) स्थावरैः (sthāvaraiḥ)
स्थावरेभिः¹ (sthāvarebhiḥ¹)
dative स्थावराय (sthāvarāya) स्थावराभ्याम् (sthāvarābhyām) स्थावरेभ्यः (sthāvarebhyaḥ)
ablative स्थावरात् (sthāvarāt) स्थावराभ्याम् (sthāvarābhyām) स्थावरेभ्यः (sthāvarebhyaḥ)
genitive स्थावरस्य (sthāvarasya) स्थावरयोः (sthāvarayoḥ) स्थावराणाम् (sthāvarāṇām)
locative स्थावरे (sthāvare) स्थावरयोः (sthāvarayoḥ) स्थावरेषु (sthāvareṣu)
vocative स्थावर (sthāvara) स्थावरे (sthāvare) स्थावराणि (sthāvarāṇi)
स्थावरा¹ (sthāvarā¹)
  • ¹Vedic

Derived terms

  • स्थावरजङ्गम (sthāvarajaṅgama)

(Nouns)

  • स्थावरास्थावर n (sthāvarāsthāvara)

Noun

स्थावर • (sthāvara) stemm

  1. mountain
    Synonyms: गिरि (giri), पर्वत (parvata)

Declension

Masculine a-stem declension of स्थावर
singular dual plural
nominative स्थावरः (sthāvaraḥ) स्थावरौ (sthāvarau)
स्थावरा¹ (sthāvarā¹)
स्थावराः (sthāvarāḥ)
स्थावरासः¹ (sthāvarāsaḥ¹)
accusative स्थावरम् (sthāvaram) स्थावरौ (sthāvarau)
स्थावरा¹ (sthāvarā¹)
स्थावरान् (sthāvarān)
instrumental स्थावरेण (sthāvareṇa) स्थावराभ्याम् (sthāvarābhyām) स्थावरैः (sthāvaraiḥ)
स्थावरेभिः¹ (sthāvarebhiḥ¹)
dative स्थावराय (sthāvarāya) स्थावराभ्याम् (sthāvarābhyām) स्थावरेभ्यः (sthāvarebhyaḥ)
ablative स्थावरात् (sthāvarāt) स्थावराभ्याम् (sthāvarābhyām) स्थावरेभ्यः (sthāvarebhyaḥ)
genitive स्थावरस्य (sthāvarasya) स्थावरयोः (sthāvarayoḥ) स्थावराणाम् (sthāvarāṇām)
locative स्थावरे (sthāvare) स्थावरयोः (sthāvarayoḥ) स्थावरेषु (sthāvareṣu)
vocative स्थावर (sthāvara) स्थावरौ (sthāvarau)
स्थावरा¹ (sthāvarā¹)
स्थावराः (sthāvarāḥ)
स्थावरासः¹ (sthāvarāsaḥ¹)
  • ¹Vedic

Descendants

  • Bengali: স্থাবর (sthabor)
  • Hindi: स्थावर (sthāvar)
  • Odia: ସ୍ଥାବର (sthābara)
  • Pali: thāvara (see there for further descendants)
  • Tamil: தாவரம் (tāvaram), தாபரம் (tāparam), ஸ்தாவரம் (stāvaram)
  • Telugu: స్థావరము (sthāvaramu)

References

  • Haughton, Graves C. (1833) A Dictionary, Bengálí and Sanskrit, Explained in English, and Adapted for Students of Either Language[1], London: J. L. Cox & Son, page 2691
  • Monier Williams (1899) “स्थावर”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 1264, column 1.