स्थूणा

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *stʰuHnáH (pillar), from Proto-Indo-European *sth₂-uh₂-néh₂, from *steh₂- (to stand). Cognate with Avestan 𐬯𐬙𐬏𐬥𐬀 (stūna), Persian ستون (sotun, pillar).

Pronunciation

Noun

स्थूणा • (sthū́ṇā) stemf

  1. column, pillar
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.59.1:
      वैश्वानर नाभिरसि क्षितीनां स्थूणेव जनाँ उपमिद्ययन्थ ॥
      vaiśvānara nābhirasi kṣitīnāṃ sthūṇeva janām̐ upamidyayantha.
      Centre art thou, Vaiśvānara, of the settlements of people, sustaining men like a deep-founded pillar.

Declension

Feminine ā-stem declension of स्थूणा
singular dual plural
nominative स्थूणा (sthū́ṇā) स्थूणे (sthū́ṇe) स्थूणाः (sthū́ṇāḥ)
accusative स्थूणाम् (sthū́ṇām) स्थूणे (sthū́ṇe) स्थूणाः (sthū́ṇāḥ)
instrumental स्थूणया (sthū́ṇayā)
स्थूणा¹ (sthū́ṇā¹)
स्थूणाभ्याम् (sthū́ṇābhyām) स्थूणाभिः (sthū́ṇābhiḥ)
dative स्थूणायै (sthū́ṇāyai) स्थूणाभ्याम् (sthū́ṇābhyām) स्थूणाभ्यः (sthū́ṇābhyaḥ)
ablative स्थूणायाः (sthū́ṇāyāḥ)
स्थूणायै² (sthū́ṇāyai²)
स्थूणाभ्याम् (sthū́ṇābhyām) स्थूणाभ्यः (sthū́ṇābhyaḥ)
genitive स्थूणायाः (sthū́ṇāyāḥ)
स्थूणायै² (sthū́ṇāyai²)
स्थूणयोः (sthū́ṇayoḥ) स्थूणानाम् (sthū́ṇānām)
locative स्थूणायाम् (sthū́ṇāyām) स्थूणयोः (sthū́ṇayoḥ) स्थूणासु (sthū́ṇāsu)
vocative स्थूणे (sthū́ṇe) स्थूणे (sthū́ṇe) स्थूणाः (sthū́ṇāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

  • Pali: thūṇā
  • Prakrit: 𑀣𑀽𑀡𑀸 (thūṇā)