स्थेष्ठ

Sanskrit

Alternative scripts

Etymology

Superlative of स्थिर (sthira).[1]

Pronunciation

Adjective

स्थेष्ठ • (stheṣṭha) stem (root स्था)

  1. (the) most fixed or strong
  2. very firm, fixed, or durable

Declension

Masculine a-stem declension of स्थेष्ठ
singular dual plural
nominative स्थेष्ठः (stheṣṭhaḥ) स्थेष्ठौ (stheṣṭhau)
स्थेष्ठा¹ (stheṣṭhā¹)
स्थेष्ठाः (stheṣṭhāḥ)
स्थेष्ठासः¹ (stheṣṭhāsaḥ¹)
accusative स्थेष्ठम् (stheṣṭham) स्थेष्ठौ (stheṣṭhau)
स्थेष्ठा¹ (stheṣṭhā¹)
स्थेष्ठान् (stheṣṭhān)
instrumental स्थेष्ठेन (stheṣṭhena) स्थेष्ठाभ्याम् (stheṣṭhābhyām) स्थेष्ठैः (stheṣṭhaiḥ)
स्थेष्ठेभिः¹ (stheṣṭhebhiḥ¹)
dative स्थेष्ठाय (stheṣṭhāya) स्थेष्ठाभ्याम् (stheṣṭhābhyām) स्थेष्ठेभ्यः (stheṣṭhebhyaḥ)
ablative स्थेष्ठात् (stheṣṭhāt) स्थेष्ठाभ्याम् (stheṣṭhābhyām) स्थेष्ठेभ्यः (stheṣṭhebhyaḥ)
genitive स्थेष्ठस्य (stheṣṭhasya) स्थेष्ठयोः (stheṣṭhayoḥ) स्थेष्ठानाम् (stheṣṭhānām)
locative स्थेष्ठे (stheṣṭhe) स्थेष्ठयोः (stheṣṭhayoḥ) स्थेष्ठेषु (stheṣṭheṣu)
vocative स्थेष्ठ (stheṣṭha) स्थेष्ठौ (stheṣṭhau)
स्थेष्ठा¹ (stheṣṭhā¹)
स्थेष्ठाः (stheṣṭhāḥ)
स्थेष्ठासः¹ (stheṣṭhāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of स्थेष्ठा
singular dual plural
nominative स्थेष्ठा (stheṣṭhā) स्थेष्ठे (stheṣṭhe) स्थेष्ठाः (stheṣṭhāḥ)
accusative स्थेष्ठाम् (stheṣṭhām) स्थेष्ठे (stheṣṭhe) स्थेष्ठाः (stheṣṭhāḥ)
instrumental स्थेष्ठया (stheṣṭhayā)
स्थेष्ठा¹ (stheṣṭhā¹)
स्थेष्ठाभ्याम् (stheṣṭhābhyām) स्थेष्ठाभिः (stheṣṭhābhiḥ)
dative स्थेष्ठायै (stheṣṭhāyai) स्थेष्ठाभ्याम् (stheṣṭhābhyām) स्थेष्ठाभ्यः (stheṣṭhābhyaḥ)
ablative स्थेष्ठायाः (stheṣṭhāyāḥ)
स्थेष्ठायै² (stheṣṭhāyai²)
स्थेष्ठाभ्याम् (stheṣṭhābhyām) स्थेष्ठाभ्यः (stheṣṭhābhyaḥ)
genitive स्थेष्ठायाः (stheṣṭhāyāḥ)
स्थेष्ठायै² (stheṣṭhāyai²)
स्थेष्ठयोः (stheṣṭhayoḥ) स्थेष्ठानाम् (stheṣṭhānām)
locative स्थेष्ठायाम् (stheṣṭhāyām) स्थेष्ठयोः (stheṣṭhayoḥ) स्थेष्ठासु (stheṣṭhāsu)
vocative स्थेष्ठे (stheṣṭhe) स्थेष्ठे (stheṣṭhe) स्थेष्ठाः (stheṣṭhāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of स्थेष्ठ
singular dual plural
nominative स्थेष्ठम् (stheṣṭham) स्थेष्ठे (stheṣṭhe) स्थेष्ठानि (stheṣṭhāni)
स्थेष्ठा¹ (stheṣṭhā¹)
accusative स्थेष्ठम् (stheṣṭham) स्थेष्ठे (stheṣṭhe) स्थेष्ठानि (stheṣṭhāni)
स्थेष्ठा¹ (stheṣṭhā¹)
instrumental स्थेष्ठेन (stheṣṭhena) स्थेष्ठाभ्याम् (stheṣṭhābhyām) स्थेष्ठैः (stheṣṭhaiḥ)
स्थेष्ठेभिः¹ (stheṣṭhebhiḥ¹)
dative स्थेष्ठाय (stheṣṭhāya) स्थेष्ठाभ्याम् (stheṣṭhābhyām) स्थेष्ठेभ्यः (stheṣṭhebhyaḥ)
ablative स्थेष्ठात् (stheṣṭhāt) स्थेष्ठाभ्याम् (stheṣṭhābhyām) स्थेष्ठेभ्यः (stheṣṭhebhyaḥ)
genitive स्थेष्ठस्य (stheṣṭhasya) स्थेष्ठयोः (stheṣṭhayoḥ) स्थेष्ठानाम् (stheṣṭhānām)
locative स्थेष्ठे (stheṣṭhe) स्थेष्ठयोः (stheṣṭhayoḥ) स्थेष्ठेषु (stheṣṭheṣu)
vocative स्थेष्ठ (stheṣṭha) स्थेष्ठे (stheṣṭhe) स्थेष्ठानि (stheṣṭhāni)
स्थेष्ठा¹ (stheṣṭhā¹)
  • ¹Vedic

Descendants

  • Gujarati: ઠેઠ (ṭheṭh)
  • Hindustani:
  • Kumaoni: ठेट् (ṭheṭ)
  • Marathi: थेट (theṭ)
  • Nepali: ठेट् (ṭheṭ)
  • Odia: ଥେଣ୍ଟ (theṇṭa)
  • Punjabi:

References

  1. ^ Monier Williams (1899) “स्थेष्ठ”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 1265, column 2.