स्मित

Sanskrit

Alternative scripts

Etymology

From the root स्मि (smi, to laugh). Cognate with English smile.

Pronunciation

Adjective

स्मित • (smitá)

  1. smiling
  2. blossomed

Declension

Masculine a-stem declension of स्मित
singular dual plural
nominative स्मितः (smitáḥ) स्मितौ (smitaú)
स्मिता¹ (smitā́¹)
स्मिताः (smitā́ḥ)
स्मितासः¹ (smitā́saḥ¹)
accusative स्मितम् (smitám) स्मितौ (smitaú)
स्मिता¹ (smitā́¹)
स्मितान् (smitā́n)
instrumental स्मितेन (smiténa) स्मिताभ्याम् (smitā́bhyām) स्मितैः (smitaíḥ)
स्मितेभिः¹ (smitébhiḥ¹)
dative स्मिताय (smitā́ya) स्मिताभ्याम् (smitā́bhyām) स्मितेभ्यः (smitébhyaḥ)
ablative स्मितात् (smitā́t) स्मिताभ्याम् (smitā́bhyām) स्मितेभ्यः (smitébhyaḥ)
genitive स्मितस्य (smitásya) स्मितयोः (smitáyoḥ) स्मितानाम् (smitā́nām)
locative स्मिते (smité) स्मितयोः (smitáyoḥ) स्मितेषु (smitéṣu)
vocative स्मित (smíta) स्मितौ (smítau)
स्मिता¹ (smítā¹)
स्मिताः (smítāḥ)
स्मितासः¹ (smítāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of स्मिता
singular dual plural
nominative स्मिता (smitā́) स्मिते (smité) स्मिताः (smitā́ḥ)
accusative स्मिताम् (smitā́m) स्मिते (smité) स्मिताः (smitā́ḥ)
instrumental स्मितया (smitáyā)
स्मिता¹ (smitā́¹)
स्मिताभ्याम् (smitā́bhyām) स्मिताभिः (smitā́bhiḥ)
dative स्मितायै (smitā́yai) स्मिताभ्याम् (smitā́bhyām) स्मिताभ्यः (smitā́bhyaḥ)
ablative स्मितायाः (smitā́yāḥ)
स्मितायै² (smitā́yai²)
स्मिताभ्याम् (smitā́bhyām) स्मिताभ्यः (smitā́bhyaḥ)
genitive स्मितायाः (smitā́yāḥ)
स्मितायै² (smitā́yai²)
स्मितयोः (smitáyoḥ) स्मितानाम् (smitā́nām)
locative स्मितायाम् (smitā́yām) स्मितयोः (smitáyoḥ) स्मितासु (smitā́su)
vocative स्मिते (smíte) स्मिते (smíte) स्मिताः (smítāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of स्मित
singular dual plural
nominative स्मितम् (smitam) स्मिते (smite) स्मितानि (smitāni)
स्मिता¹ (smitā¹)
accusative स्मितम् (smitam) स्मिते (smite) स्मितानि (smitāni)
स्मिता¹ (smitā¹)
instrumental स्मितेन (smitena) स्मिताभ्याम् (smitābhyām) स्मितैः (smitaiḥ)
स्मितेभिः¹ (smitebhiḥ¹)
dative स्मिताय (smitāya) स्मिताभ्याम् (smitābhyām) स्मितेभ्यः (smitebhyaḥ)
ablative स्मितात् (smitāt) स्मिताभ्याम् (smitābhyām) स्मितेभ्यः (smitebhyaḥ)
genitive स्मितस्य (smitasya) स्मितयोः (smitayoḥ) स्मितानाम् (smitānām)
locative स्मिते (smite) स्मितयोः (smitayoḥ) स्मितेषु (smiteṣu)
vocative स्मित (smita) स्मिते (smite) स्मितानि (smitāni)
स्मिता¹ (smitā¹)
  • ¹Vedic

Noun

स्मित • (smita) stemn

  1. a smile

Declension

Neuter a-stem declension of स्मित
singular dual plural
nominative स्मितम् (smitam) स्मिते (smite) स्मितानि (smitāni)
स्मिता¹ (smitā¹)
accusative स्मितम् (smitam) स्मिते (smite) स्मितानि (smitāni)
स्मिता¹ (smitā¹)
instrumental स्मितेन (smitena) स्मिताभ्याम् (smitābhyām) स्मितैः (smitaiḥ)
स्मितेभिः¹ (smitebhiḥ¹)
dative स्मिताय (smitāya) स्मिताभ्याम् (smitābhyām) स्मितेभ्यः (smitebhyaḥ)
ablative स्मितात् (smitāt) स्मिताभ्याम् (smitābhyām) स्मितेभ्यः (smitebhyaḥ)
genitive स्मितस्य (smitasya) स्मितयोः (smitayoḥ) स्मितानाम् (smitānām)
locative स्मिते (smite) स्मितयोः (smitayoḥ) स्मितेषु (smiteṣu)
vocative स्मित (smita) स्मिते (smite) स्मितानि (smitāni)
स्मिता¹ (smitā¹)
  • ¹Vedic

References

  • Arthur Anthony Macdonell (1893) “स्मित”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press