स्य

Sanskrit

Etymology

Derived from () with a suffix ()

Pronoun

स्य • (syám

  1. (masculine) that
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.52.1:
      त्यं सु मेषं महया स्वर्विदं शतं यस्य सुभ्वः साकमीरते।
      अत्यं न वाजं हवनस्यदं रथमेन्द्रं ववृत्यामवसे सुवृक्तिभिः॥
      tyaṃ su meṣaṃ mahayā svarvidaṃ śataṃ yasya subhvaḥ sākamīrate.
      atyaṃ na vājaṃ havanasyadaṃ rathamendraṃ vavṛtyāmavase suvṛktibhiḥ.
      I GLORIFY that Ram who finds the light of heaven, whose hundred nobly-natured ones go forth with him.
      With hymns may I turn hither Indra to mine aid,—the Car which like a strong steed hasteth to the call.

Usage notes

Unlike तद् it is used adjectivally only, hardly ever occurring without its substantive. It never begins a sentence expect when followed by particles , चिद्, नु, सु.

Declension

Declension of स्य
singular dual plural
nominative स्यः (syaḥ) त्यौ (tyau) त्ये (tye)
accusative त्यम् (tyam) त्यौ (tyau) त्यान् (tyān)
instrumental त्येन (tyena) त्याभ्याम् (tyābhyām) त्यैः (tyaiḥ)
dative त्यस्मै (tyasmai) त्याभ्याम् (tyābhyām) त्येभ्यः (tyebhyaḥ)
ablative त्यस्मात् (tyasmāt) त्याभ्याम् (tyābhyām) त्येभ्य (tyebhya)
genitive त्यस्य (tyasya) त्ययोः (tyayoḥ) त्येषाम् (tyeṣām)
locative त्यस्मिन् (tyasmin) त्ययोः (tyayoḥ) त्येषु (tyeṣu)
vocative