स्वधा

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *swadʰaH, from Proto-Indo-Iranian *swadʰaH, from Proto-Indo-European *swe-dʰh₁-. Cognate with Latin sodālis, Ancient Greek ἔθος (éthos).

Pronunciation

Noun

स्वधा • (svadhā́) stemf

  1. custom, habit, natural state
  2. inherent power

Declension

Feminine ā-stem declension of स्वधा
singular dual plural
nominative स्वधा (svadhā́) स्वधे (svadhé) स्वधाः (svadhā́ḥ)
accusative स्वधाम् (svadhā́m) स्वधे (svadhé) स्वधाः (svadhā́ḥ)
instrumental स्वधया (svadháyā)
स्वधा¹ (svadhā́¹)
स्वधाभ्याम् (svadhā́bhyām) स्वधाभिः (svadhā́bhiḥ)
dative स्वधायै (svadhā́yai) स्वधाभ्याम् (svadhā́bhyām) स्वधाभ्यः (svadhā́bhyaḥ)
ablative स्वधायाः (svadhā́yāḥ)
स्वधायै² (svadhā́yai²)
स्वधाभ्याम् (svadhā́bhyām) स्वधाभ्यः (svadhā́bhyaḥ)
genitive स्वधायाः (svadhā́yāḥ)
स्वधायै² (svadhā́yai²)
स्वधयोः (svadháyoḥ) स्वधानाम् (svadhā́nām)
locative स्वधायाम् (svadhā́yām) स्वधयोः (svadháyoḥ) स्वधासु (svadhā́su)
vocative स्वधे (svádhe) स्वधे (svádhe) स्वधाः (svádhāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

References