स्वपस्

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *HsuHápas (doing good work; artistic, well created), from Proto-Indo-European *h₁su-h₃ép-os, from *h₁su- (good) + *h₃ep- (work). Cognate with Old Avestan 𐬵𐬎𐬎𐬁𐬞𐬀𐬵 (huuāpah, doing good work), Persian خوب (xub, good, well, nice).

Pronunciation

Adjective

स्वपस् • (svápas) stem

  1. doing good work
  2. well made, skillfully done
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.61.6:
      अस्मा इदु त्वष्टा तक्षद्वज्रं स्वपस्तमं स्वर्यं रणाय।
      वृत्रस्य चिद्विदद्येन मर्म तुजन्नीशानस्तुजता कियेधाः॥
      asmā idu tvaṣṭā takṣadvajraṃ svapastamaṃ svaryaṃ raṇāya.
      vṛtrasya cidvidadyena marma tujannīśānastujatā kiyedhāḥ.
      Even for him hath Tvaṣṭar forged the thunder, most deftly wrought, celestial, for the battle,
      Wherewith he reached the vital parts of Vṛtra, striking-the vast, the mighty with the striker.
  3. skilful, artistic

Declension

Masculine as-stem declension of स्वपस्
singular dual plural
nominative स्वपाः (svápāḥ) स्वपसौ (svápasau)
स्वपसा¹ (svápasā¹)
स्वपसः (svápasaḥ)
स्वपाः¹ (svápāḥ¹)
accusative स्वपसम् (svápasam)
स्वपाम्¹ (svápām¹)
स्वपसौ (svápasau)
स्वपसा¹ (svápasā¹)
स्वपसः (svápasaḥ)
स्वपाः¹ (svápāḥ¹)
instrumental स्वपसा (svápasā) स्वपोभ्याम् (svápobhyām) स्वपोभिः (svápobhiḥ)
dative स्वपसे (svápase) स्वपोभ्याम् (svápobhyām) स्वपोभ्यः (svápobhyaḥ)
ablative स्वपसः (svápasaḥ) स्वपोभ्याम् (svápobhyām) स्वपोभ्यः (svápobhyaḥ)
genitive स्वपसः (svápasaḥ) स्वपसोः (svápasoḥ) स्वपसाम् (svápasām)
locative स्वपसि (svápasi) स्वपसोः (svápasoḥ) स्वपःसु (svápaḥsu)
vocative स्वपः (svápaḥ) स्वपसौ (svápasau)
स्वपसा¹ (svápasā¹)
स्वपसः (svápasaḥ)
स्वपाः¹ (svápāḥ¹)
  • ¹Vedic
Feminine as-stem declension of स्वपस्
singular dual plural
nominative स्वपाः (svápāḥ) स्वपसौ (svápasau)
स्वपसा¹ (svápasā¹)
स्वपसः (svápasaḥ)
स्वपाः¹ (svápāḥ¹)
accusative स्वपसम् (svápasam)
स्वपाम्¹ (svápām¹)
स्वपसौ (svápasau)
स्वपसा¹ (svápasā¹)
स्वपसः (svápasaḥ)
स्वपाः¹ (svápāḥ¹)
instrumental स्वपसा (svápasā) स्वपोभ्याम् (svápobhyām) स्वपोभिः (svápobhiḥ)
dative स्वपसे (svápase) स्वपोभ्याम् (svápobhyām) स्वपोभ्यः (svápobhyaḥ)
ablative स्वपसः (svápasaḥ) स्वपोभ्याम् (svápobhyām) स्वपोभ्यः (svápobhyaḥ)
genitive स्वपसः (svápasaḥ) स्वपसोः (svápasoḥ) स्वपसाम् (svápasām)
locative स्वपसि (svápasi) स्वपसोः (svápasoḥ) स्वपःसु (svápaḥsu)
vocative स्वपः (svápaḥ) स्वपसौ (svápasau)
स्वपसा¹ (svápasā¹)
स्वपसः (svápasaḥ)
स्वपाः¹ (svápāḥ¹)
  • ¹Vedic
Neuter as-stem declension of स्वपस्
singular dual plural
nominative स्वपः (svápaḥ) स्वपसी (svápasī) स्वपांसि (svápāṃsi)
accusative स्वपः (svápaḥ) स्वपसी (svápasī) स्वपांसि (svápāṃsi)
instrumental स्वपसा (svápasā) स्वपोभ्याम् (svápobhyām) स्वपोभिः (svápobhiḥ)
dative स्वपसे (svápase) स्वपोभ्याम् (svápobhyām) स्वपोभ्यः (svápobhyaḥ)
ablative स्वपसः (svápasaḥ) स्वपोभ्याम् (svápobhyām) स्वपोभ्यः (svápobhyaḥ)
genitive स्वपसः (svápasaḥ) स्वपसोः (svápasoḥ) स्वपसाम् (svápasām)
locative स्वपसि (svápasi) स्वपसोः (svápasoḥ) स्वपःसु (svápaḥsu)
vocative स्वपः (svápaḥ) स्वपसी (svápasī) स्वपांसि (svápāṃsi)

References