स्वर्गत

Sanskrit

Alternative forms

Etymology

From स्वर् (svar, sun) +‎ गम् (gam, go). See also स्वर्ग (svarga).

Pronunciation

Adjective

स्वर्गत • (svargata) stem

  1. being in heaven, gone to heaven
  2. dead

Declension

Masculine a-stem declension of स्वर्गत
singular dual plural
nominative स्वर्गतः (svargataḥ) स्वर्गतौ (svargatau)
स्वर्गता¹ (svargatā¹)
स्वर्गताः (svargatāḥ)
स्वर्गतासः¹ (svargatāsaḥ¹)
accusative स्वर्गतम् (svargatam) स्वर्गतौ (svargatau)
स्वर्गता¹ (svargatā¹)
स्वर्गतान् (svargatān)
instrumental स्वर्गतेन (svargatena) स्वर्गताभ्याम् (svargatābhyām) स्वर्गतैः (svargataiḥ)
स्वर्गतेभिः¹ (svargatebhiḥ¹)
dative स्वर्गताय (svargatāya) स्वर्गताभ्याम् (svargatābhyām) स्वर्गतेभ्यः (svargatebhyaḥ)
ablative स्वर्गतात् (svargatāt) स्वर्गताभ्याम् (svargatābhyām) स्वर्गतेभ्यः (svargatebhyaḥ)
genitive स्वर्गतस्य (svargatasya) स्वर्गतयोः (svargatayoḥ) स्वर्गतानाम् (svargatānām)
locative स्वर्गते (svargate) स्वर्गतयोः (svargatayoḥ) स्वर्गतेषु (svargateṣu)
vocative स्वर्गत (svargata) स्वर्गतौ (svargatau)
स्वर्गता¹ (svargatā¹)
स्वर्गताः (svargatāḥ)
स्वर्गतासः¹ (svargatāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of स्वर्गता
singular dual plural
nominative स्वर्गता (svargatā) स्वर्गते (svargate) स्वर्गताः (svargatāḥ)
accusative स्वर्गताम् (svargatām) स्वर्गते (svargate) स्वर्गताः (svargatāḥ)
instrumental स्वर्गतया (svargatayā)
स्वर्गता¹ (svargatā¹)
स्वर्गताभ्याम् (svargatābhyām) स्वर्गताभिः (svargatābhiḥ)
dative स्वर्गतायै (svargatāyai) स्वर्गताभ्याम् (svargatābhyām) स्वर्गताभ्यः (svargatābhyaḥ)
ablative स्वर्गतायाः (svargatāyāḥ)
स्वर्गतायै² (svargatāyai²)
स्वर्गताभ्याम् (svargatābhyām) स्वर्गताभ्यः (svargatābhyaḥ)
genitive स्वर्गतायाः (svargatāyāḥ)
स्वर्गतायै² (svargatāyai²)
स्वर्गतयोः (svargatayoḥ) स्वर्गतानाम् (svargatānām)
locative स्वर्गतायाम् (svargatāyām) स्वर्गतयोः (svargatayoḥ) स्वर्गतासु (svargatāsu)
vocative स्वर्गते (svargate) स्वर्गते (svargate) स्वर्गताः (svargatāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of स्वर्गत
singular dual plural
nominative स्वर्गतम् (svargatam) स्वर्गते (svargate) स्वर्गतानि (svargatāni)
स्वर्गता¹ (svargatā¹)
accusative स्वर्गतम् (svargatam) स्वर्गते (svargate) स्वर्गतानि (svargatāni)
स्वर्गता¹ (svargatā¹)
instrumental स्वर्गतेन (svargatena) स्वर्गताभ्याम् (svargatābhyām) स्वर्गतैः (svargataiḥ)
स्वर्गतेभिः¹ (svargatebhiḥ¹)
dative स्वर्गताय (svargatāya) स्वर्गताभ्याम् (svargatābhyām) स्वर्गतेभ्यः (svargatebhyaḥ)
ablative स्वर्गतात् (svargatāt) स्वर्गताभ्याम् (svargatābhyām) स्वर्गतेभ्यः (svargatebhyaḥ)
genitive स्वर्गतस्य (svargatasya) स्वर्गतयोः (svargatayoḥ) स्वर्गतानाम् (svargatānām)
locative स्वर्गते (svargate) स्वर्गतयोः (svargatayoḥ) स्वर्गतेषु (svargateṣu)
vocative स्वर्गत (svargata) स्वर्गते (svargate) स्वर्गतानि (svargatāni)
स्वर्गता¹ (svargatā¹)
  • ¹Vedic

References