स्वर्गमन

Sanskrit

Alternative forms

Etymology

From स्वर् (svar, sun) +‎ गम् (gam, go). See also स्वर्ग (svarga).

Pronunciation

Noun

स्वर्गमन • (svargamana) stemn

  1. going to heaven
  2. death

Declension

Neuter a-stem declension of स्वर्गमन
singular dual plural
nominative स्वर्गमणम् (svargamaṇam) स्वर्गमणे (svargamaṇe) स्वर्गमणानि (svargamaṇāni)
स्वर्गमणा¹ (svargamaṇā¹)
accusative स्वर्गमणम् (svargamaṇam) स्वर्गमणे (svargamaṇe) स्वर्गमणानि (svargamaṇāni)
स्वर्गमणा¹ (svargamaṇā¹)
instrumental स्वर्गमणेन (svargamaṇena) स्वर्गमणाभ्याम् (svargamaṇābhyām) स्वर्गमणैः (svargamaṇaiḥ)
स्वर्गमणेभिः¹ (svargamaṇebhiḥ¹)
dative स्वर्गमणाय (svargamaṇāya) स्वर्गमणाभ्याम् (svargamaṇābhyām) स्वर्गमणेभ्यः (svargamaṇebhyaḥ)
ablative स्वर्गमणात् (svargamaṇāt) स्वर्गमणाभ्याम् (svargamaṇābhyām) स्वर्गमणेभ्यः (svargamaṇebhyaḥ)
genitive स्वर्गमणस्य (svargamaṇasya) स्वर्गमणयोः (svargamaṇayoḥ) स्वर्गमणानाम् (svargamaṇānām)
locative स्वर्गमणे (svargamaṇe) स्वर्गमणयोः (svargamaṇayoḥ) स्वर्गमणेषु (svargamaṇeṣu)
vocative स्वर्गमण (svargamaṇa) स्वर्गमणे (svargamaṇe) स्वर्गमणानि (svargamaṇāni)
स्वर्गमणा¹ (svargamaṇā¹)
  • ¹Vedic

References