स्वल्प

Sanskrit

Alternative scripts

Etymology

स्व्- (sv-, combining form of सु- (su-, good, eu-)) +‎ अल्प (alpa, small).

Pronunciation

Adjective

स्वल्प • (svalpa) stem

  1. small, little, minute
  2. few, less
  3. short (e.g. in time)

Declension

Masculine a-stem declension of स्वल्प
singular dual plural
nominative स्वल्पः (svalpaḥ) स्वल्पौ (svalpau)
स्वल्पा¹ (svalpā¹)
स्वल्पाः (svalpāḥ)
स्वल्पासः¹ (svalpāsaḥ¹)
accusative स्वल्पम् (svalpam) स्वल्पौ (svalpau)
स्वल्पा¹ (svalpā¹)
स्वल्पान् (svalpān)
instrumental स्वल्पेन (svalpena) स्वल्पाभ्याम् (svalpābhyām) स्वल्पैः (svalpaiḥ)
स्वल्पेभिः¹ (svalpebhiḥ¹)
dative स्वल्पाय (svalpāya) स्वल्पाभ्याम् (svalpābhyām) स्वल्पेभ्यः (svalpebhyaḥ)
ablative स्वल्पात् (svalpāt) स्वल्पाभ्याम् (svalpābhyām) स्वल्पेभ्यः (svalpebhyaḥ)
genitive स्वल्पस्य (svalpasya) स्वल्पयोः (svalpayoḥ) स्वल्पानाम् (svalpānām)
locative स्वल्पे (svalpe) स्वल्पयोः (svalpayoḥ) स्वल्पेषु (svalpeṣu)
vocative स्वल्प (svalpa) स्वल्पौ (svalpau)
स्वल्पा¹ (svalpā¹)
स्वल्पाः (svalpāḥ)
स्वल्पासः¹ (svalpāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of स्वल्पा
singular dual plural
nominative स्वल्पा (svalpā) स्वल्पे (svalpe) स्वल्पाः (svalpāḥ)
accusative स्वल्पाम् (svalpām) स्वल्पे (svalpe) स्वल्पाः (svalpāḥ)
instrumental स्वल्पया (svalpayā)
स्वल्पा¹ (svalpā¹)
स्वल्पाभ्याम् (svalpābhyām) स्वल्पाभिः (svalpābhiḥ)
dative स्वल्पायै (svalpāyai) स्वल्पाभ्याम् (svalpābhyām) स्वल्पाभ्यः (svalpābhyaḥ)
ablative स्वल्पायाः (svalpāyāḥ)
स्वल्पायै² (svalpāyai²)
स्वल्पाभ्याम् (svalpābhyām) स्वल्पाभ्यः (svalpābhyaḥ)
genitive स्वल्पायाः (svalpāyāḥ)
स्वल्पायै² (svalpāyai²)
स्वल्पयोः (svalpayoḥ) स्वल्पानाम् (svalpānām)
locative स्वल्पायाम् (svalpāyām) स्वल्पयोः (svalpayoḥ) स्वल्पासु (svalpāsu)
vocative स्वल्पे (svalpe) स्वल्पे (svalpe) स्वल्पाः (svalpāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of स्वल्प
singular dual plural
nominative स्वल्पम् (svalpam) स्वल्पे (svalpe) स्वल्पानि (svalpāni)
स्वल्पा¹ (svalpā¹)
accusative स्वल्पम् (svalpam) स्वल्पे (svalpe) स्वल्पानि (svalpāni)
स्वल्पा¹ (svalpā¹)
instrumental स्वल्पेन (svalpena) स्वल्पाभ्याम् (svalpābhyām) स्वल्पैः (svalpaiḥ)
स्वल्पेभिः¹ (svalpebhiḥ¹)
dative स्वल्पाय (svalpāya) स्वल्पाभ्याम् (svalpābhyām) स्वल्पेभ्यः (svalpebhyaḥ)
ablative स्वल्पात् (svalpāt) स्वल्पाभ्याम् (svalpābhyām) स्वल्पेभ्यः (svalpebhyaḥ)
genitive स्वल्पस्य (svalpasya) स्वल्पयोः (svalpayoḥ) स्वल्पानाम् (svalpānām)
locative स्वल्पे (svalpe) स्वल्पयोः (svalpayoḥ) स्वल्पेषु (svalpeṣu)
vocative स्वल्प (svalpa) स्वल्पे (svalpe) स्वल्पानि (svalpāni)
स्वल्पा¹ (svalpā¹)
  • ¹Vedic

Descendants

  • Kannada: ಸ್ವಲ್ಪ (svalpa)
  • Telugu: స్వల్పము (svalpamu)

References