अल्प

Hindi

Etymology

Learned borrowing from Sanskrit अल्प (alpa).

Pronunciation

  • (Delhi) IPA(key): /əlp/, [ɐlp]

Adjective

अल्प • (alp) (indeclinable, Urdu spelling الپ) (formal)

  1. a little (a small amount of)
    Synonym: थोड़ा (thoṛā)
  2. short (having little duration)

Sanskrit

Alternative scripts

Etymology

Of unclear origin. Attempts to connect the word to Iranian and Greek place names, or with words such as Ancient Greek ἀλᾰπαδνός (alăpadnós, easily exhausted, feeble), λᾰπᾰρός (lăpărós, slack, loose), Latin lepidus (pleasant, witty), or Lithuanian al̃pti (to become unconscious) are formally tenuous. Other theories connect the word to अणु (aṇu, atom, particle).

Pronunciation

Adjective

अल्प • (álpa) stem (comparative अल्पीयस् or अल्पतर, superlative अल्पिष्ठ)

  1. small, minute, trifling, little
  2. (neut. ablative singular) easily, without trouble

Declension

Masculine a-stem declension of अल्प
singular dual plural
nominative अल्पः (álpaḥ) अल्पौ (álpau)
अल्पा¹ (álpā¹)
अल्पाः (álpāḥ)
अल्पासः¹ (álpāsaḥ¹)
accusative अल्पम् (álpam) अल्पौ (álpau)
अल्पा¹ (álpā¹)
अल्पान् (álpān)
instrumental अल्पेन (álpena) अल्पाभ्याम् (álpābhyām) अल्पैः (álpaiḥ)
अल्पेभिः¹ (álpebhiḥ¹)
dative अल्पाय (álpāya) अल्पाभ्याम् (álpābhyām) अल्पेभ्यः (álpebhyaḥ)
ablative अल्पात् (álpāt) अल्पाभ्याम् (álpābhyām) अल्पेभ्यः (álpebhyaḥ)
genitive अल्पस्य (álpasya) अल्पयोः (álpayoḥ) अल्पानाम् (álpānām)
locative अल्पे (álpe) अल्पयोः (álpayoḥ) अल्पेषु (álpeṣu)
vocative अल्प (álpa) अल्पौ (álpau)
अल्पा¹ (álpā¹)
अल्पाः (álpāḥ)
अल्पासः¹ (álpāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अल्पा
singular dual plural
nominative अल्पा (álpā) अल्पे (álpe) अल्पाः (álpāḥ)
accusative अल्पाम् (álpām) अल्पे (álpe) अल्पाः (álpāḥ)
instrumental अल्पया (álpayā)
अल्पा¹ (álpā¹)
अल्पाभ्याम् (álpābhyām) अल्पाभिः (álpābhiḥ)
dative अल्पायै (álpāyai) अल्पाभ्याम् (álpābhyām) अल्पाभ्यः (álpābhyaḥ)
ablative अल्पायाः (álpāyāḥ)
अल्पायै² (álpāyai²)
अल्पाभ्याम् (álpābhyām) अल्पाभ्यः (álpābhyaḥ)
genitive अल्पायाः (álpāyāḥ)
अल्पायै² (álpāyai²)
अल्पयोः (álpayoḥ) अल्पानाम् (álpānām)
locative अल्पायाम् (álpāyām) अल्पयोः (álpayoḥ) अल्पासु (álpāsu)
vocative अल्पे (álpe) अल्पे (álpe) अल्पाः (álpāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अल्प
singular dual plural
nominative अल्पम् (álpam) अल्पे (álpe) अल्पानि (álpāni)
अल्पा¹ (álpā¹)
accusative अल्पम् (álpam) अल्पे (álpe) अल्पानि (álpāni)
अल्पा¹ (álpā¹)
instrumental अल्पेन (álpena) अल्पाभ्याम् (álpābhyām) अल्पैः (álpaiḥ)
अल्पेभिः¹ (álpebhiḥ¹)
dative अल्पाय (álpāya) अल्पाभ्याम् (álpābhyām) अल्पेभ्यः (álpebhyaḥ)
ablative अल्पात् (álpāt) अल्पाभ्याम् (álpābhyām) अल्पेभ्यः (álpebhyaḥ)
genitive अल्पस्य (álpasya) अल्पयोः (álpayoḥ) अल्पानाम् (álpānām)
locative अल्पे (álpe) अल्पयोः (álpayoḥ) अल्पेषु (álpeṣu)
vocative अल्प (álpa) अल्पे (álpe) अल्पानि (álpāni)
अल्पा¹ (álpā¹)
  • ¹Vedic

Descendants

  • Early Assamese:
  • Early Assamese: অলপ (olopo) (semi-learned)
  • Bengali: অল্প (olpo)
  • Hindi: अल्प (alp)
  • Indonesian: alpa
  • Malay: alpa
  • Pali: appa
  • Telugu: అల్పము (alpamu)

References

  • Monier Williams (1899) “अल्प”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 95/2.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 129