अणु

See also: अणू

Hindi

Etymology

Borrowed from Sanskrit अणु (aṇu). Cognate with Marathi अणू (aṇū).

Pronunciation

  • (Delhi) IPA(key): /ə.ɳuː/, [ɐ.ɳuː]
  • Audio:(file)

Noun

अणु • (aṇum (Urdu spelling انو)

  1. molecule
  2. particle
    Synonym: कण (kaṇ)

Declension

Declension of अणु (masc u-stem)
singular plural
direct अणु
aṇu
अणु
aṇu
oblique अणु
aṇu
अणुओं
aṇuõ
vocative अणु
aṇu
अणुओ
aṇuo

Derived terms

Nepali

Pronunciation

  • IPA(key): [ʌɽ̃u]
  • Phonetic Devanagari: अणु

Noun

अणु • (aṇum

  1. molecule
  2. atom
  3. particle

Derived terms

Sanskrit

Alternative scripts

Etymology

Probably from a Proto-Indo-Aryan *Harnuṣ, a formation from Proto-Indo-European *h₂elh₁- (to grind), and possibly cognate with Hindi आटा (āṭā, flour) and Ancient Greek ἀλέω (aléō, to grind, mill).[1]

Pronunciation

Noun

अणु • (áṇu) stemm

  1. atom of matter, particle
  2. "an atom of time", the 54,675,000th part of a muhūrta (48 minutes), about 56.275 microseconds

Declension

Masculine u-stem declension of अणु
singular dual plural
nominative अणुः (áṇuḥ) अणू (áṇū) अणवः (áṇavaḥ)
accusative अणुम् (áṇum) अणू (áṇū) अणून् (áṇūn)
instrumental अणुना (áṇunā)
अण्वा¹ (áṇvā¹)
अणुभ्याम् (áṇubhyām) अणुभिः (áṇubhiḥ)
dative अणवे (áṇave)
अण्वे¹ (áṇve¹)
अणुभ्याम् (áṇubhyām) अणुभ्यः (áṇubhyaḥ)
ablative अणोः (áṇoḥ)
अण्वः¹ (áṇvaḥ¹)
अणुभ्याम् (áṇubhyām) अणुभ्यः (áṇubhyaḥ)
genitive अणोः (áṇoḥ)
अण्वः¹ (áṇvaḥ¹)
अण्वोः (áṇvoḥ) अणूनाम् (áṇūnām)
locative अणौ (áṇau) अण्वोः (áṇvoḥ) अणुषु (áṇuṣu)
vocative अणो (áṇo) अणू (áṇū) अणवः (áṇavaḥ)
  • ¹Vedic

Adjective

अणु • (áṇu) stem (comparative अणीयस्, superlative अणिष्ठ)

  1. minute, atomic
  2. fine

Declension

Masculine u-stem declension of अणु
singular dual plural
nominative अणुः (áṇuḥ) अणू (áṇū) अणवः (áṇavaḥ)
accusative अणुम् (áṇum) अणू (áṇū) अणून् (áṇūn)
instrumental अणुना (áṇunā)
अण्वा¹ (áṇvā¹)
अणुभ्याम् (áṇubhyām) अणुभिः (áṇubhiḥ)
dative अणवे (áṇave)
अण्वे¹ (áṇve¹)
अणुभ्याम् (áṇubhyām) अणुभ्यः (áṇubhyaḥ)
ablative अणोः (áṇoḥ)
अण्वः¹ (áṇvaḥ¹)
अणुभ्याम् (áṇubhyām) अणुभ्यः (áṇubhyaḥ)
genitive अणोः (áṇoḥ)
अण्वः¹ (áṇvaḥ¹)
अण्वोः (áṇvoḥ) अणूनाम् (áṇūnām)
locative अणौ (áṇau) अण्वोः (áṇvoḥ) अणुषु (áṇuṣu)
vocative अणो (áṇo) अणू (áṇū) अणवः (áṇavaḥ)
  • ¹Vedic
Feminine ī-stem declension of अण्वी
singular dual plural
nominative अण्वी (áṇvī) अण्व्यौ (áṇvyau)
अण्वी¹ (áṇvī¹)
अण्व्यः (áṇvyaḥ)
अण्वीः¹ (áṇvīḥ¹)
accusative अण्वीम् (áṇvīm) अण्व्यौ (áṇvyau)
अण्वी¹ (áṇvī¹)
अण्वीः (áṇvīḥ)
instrumental अण्व्या (áṇvyā) अण्वीभ्याम् (áṇvībhyām) अण्वीभिः (áṇvībhiḥ)
dative अण्व्यै (áṇvyai) अण्वीभ्याम् (áṇvībhyām) अण्वीभ्यः (áṇvībhyaḥ)
ablative अण्व्याः (áṇvyāḥ)
अण्व्यै² (áṇvyai²)
अण्वीभ्याम् (áṇvībhyām) अण्वीभ्यः (áṇvībhyaḥ)
genitive अण्व्याः (áṇvyāḥ)
अण्व्यै² (áṇvyai²)
अण्व्योः (áṇvyoḥ) अण्वीनाम् (áṇvīnām)
locative अण्व्याम् (áṇvyām) अण्व्योः (áṇvyoḥ) अण्वीषु (áṇvīṣu)
vocative अण्वि (áṇvi) अण्व्यौ (áṇvyau)
अण्वी¹ (áṇvī¹)
अण्व्यः (áṇvyaḥ)
अण्वीः¹ (áṇvīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter u-stem declension of अणु
singular dual plural
nominative अणु (áṇu) अणुनी (áṇunī) अणूनि (áṇūni)
अणु¹ (áṇu¹)
अणू¹ (áṇū¹)
accusative अणु (áṇu) अणुनी (áṇunī) अणूनि (áṇūni)
अणु¹ (áṇu¹)
अणू¹ (áṇū¹)
instrumental अणुना (áṇunā)
अण्वा¹ (áṇvā¹)
अणुभ्याम् (áṇubhyām) अणुभिः (áṇubhiḥ)
dative अणुने (áṇune)
अणवे (áṇave)
अण्वे¹ (áṇve¹)
अणुभ्याम् (áṇubhyām) अणुभ्यः (áṇubhyaḥ)
ablative अणुनः (áṇunaḥ)
अणोः (áṇoḥ)
अण्वः¹ (áṇvaḥ¹)
अणुभ्याम् (áṇubhyām) अणुभ्यः (áṇubhyaḥ)
genitive अणुनः (áṇunaḥ)
अणोः (áṇoḥ)
अण्वः¹ (áṇvaḥ¹)
अणुनोः (áṇunoḥ)
अण्वोः (áṇvoḥ)
अणूनाम् (áṇūnām)
locative अणुनि (áṇuni)
अणौ (áṇau)
अणुनोः (áṇunoḥ)
अण्वोः (áṇvoḥ)
अणुषु (áṇuṣu)
vocative अणु (áṇu)
अणो (áṇo)
अणुनी (áṇunī) अणूनि (áṇūni)
अणु¹ (áṇu¹)
अणू¹ (áṇū¹)
  • ¹Vedic

Derived terms

  • अणिमन् (aṇimán, minuteness, fineness)

Descendants

  • Assamese: অণু (onu)
  • Bengali: অণু (onu)
  • Hindi: अणू (aṇū)
  • Konkani: अणू (aṇū)
  • Marathi: अणू (aṇū)
  • Nepali: अणु (aṇu)
  • Odia: ଅଣୁ (aṇu)
  • Punjabi:
    Gurmukhi script: ਅਣੂ (aṇū)
    Shahmukhi script: اَݨُو (aṇū)
  • Tamil: அணு (aṇu)
  • Telugu: అణువు (aṇuvu)

References

  1. ^ Mayrhofer, Manfred (1992) “áṇu-”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 55

Further reading