स्वश्व

Sanskrit

Alternative scripts

Etymology

PIE word
*h₁éḱwos

सु- (su-) +‎ अश्व (áśva).

Pronunciation

Adjective

स्वश्व • (sváśva) stem

  1. having excellent horses, well mounted, well yoked
    • RV 5.57.2c
      वाशीमन्त रष्टिमन्तो मनीषिणः सुधन्वान इषुमन्तो निषङगिणः |
      सवश्वा सथ सुरथाः पर्श्निमातरः सवायुधा मरुतो याथना शुभम ||
      vāśīmanta ṛṣṭimanto manīṣiṇaḥ sudhanvāna iṣumanto niṣaṅghiṇaḥ |
      svaśvā stha surathāḥ pṛśnimātaraḥ svāyudhā maruto yāthanā śubham ||
      Armed with your daggers, full of wisdom, armed with spears, armed with your quivers, armed with arrows, with good bows,
      Good horses and good cars have ye, O Prsni's Sons: ye, Maruts, with good weapons go to victory.

Declension

Masculine a-stem declension of स्वश्व
singular dual plural
nominative स्वश्वः (svaśvaḥ) स्वश्वौ (svaśvau) स्वश्वाः (svaśvāḥ)
accusative स्वश्वम् (svaśvam) स्वश्वौ (svaśvau) स्वश्वान् (svaśvān)
instrumental स्वश्वेन (svaśvena) स्वश्वाभ्याम् (svaśvābhyām) स्वश्वैः (svaśvaiḥ)
dative स्वश्वाय (svaśvāya) स्वश्वाभ्याम् (svaśvābhyām) स्वश्वेभ्यः (svaśvebhyaḥ)
ablative स्वश्वात् (svaśvāt) स्वश्वाभ्याम् (svaśvābhyām) स्वश्वेभ्यः (svaśvebhyaḥ)
genitive स्वश्वस्य (svaśvasya) स्वश्वयोः (svaśvayoḥ) स्वश्वानाम् (svaśvānām)
locative स्वश्वे (svaśve) स्वश्वयोः (svaśvayoḥ) स्वश्वेषु (svaśveṣu)
vocative स्वश्व (svaśva) स्वश्वौ (svaśvau) स्वश्वाः (svaśvāḥ)
Feminine ā-stem declension of स्वश्व
singular dual plural
nominative स्वश्वा (svaśvā) स्वश्वे (svaśve) स्वश्वाः (svaśvāḥ)
accusative स्वश्वाम् (svaśvām) स्वश्वे (svaśve) स्वश्वाः (svaśvāḥ)
instrumental स्वश्वया (svaśvayā) स्वश्वाभ्याम् (svaśvābhyām) स्वश्वाभिः (svaśvābhiḥ)
dative स्वश्वायै (svaśvāyai) स्वश्वाभ्याम् (svaśvābhyām) स्वश्वाभ्यः (svaśvābhyaḥ)
ablative स्वश्वायाः (svaśvāyāḥ) स्वश्वाभ्याम् (svaśvābhyām) स्वश्वाभ्यः (svaśvābhyaḥ)
genitive स्वश्वायाः (svaśvāyāḥ) स्वश्वयोः (svaśvayoḥ) स्वश्वानाम् (svaśvānām)
locative स्वश्वायाम् (svaśvāyām) स्वश्वयोः (svaśvayoḥ) स्वश्वासु (svaśvāsu)
vocative स्वश्वे (svaśve) स्वश्वे (svaśve) स्वश्वाः (svaśvāḥ)
Neuter a-stem declension of स्वश्व
singular dual plural
nominative स्वश्वम् (svaśvam) स्वश्वे (svaśve) स्वश्वानि (svaśvāni)
accusative स्वश्वम् (svaśvam) स्वश्वे (svaśve) स्वश्वानि (svaśvāni)
instrumental स्वश्वेन (svaśvena) स्वश्वाभ्याम् (svaśvābhyām) स्वश्वैः (svaśvaiḥ)
dative स्वश्वाय (svaśvāya) स्वश्वाभ्याम् (svaśvābhyām) स्वश्वेभ्यः (svaśvebhyaḥ)
ablative स्वश्वात् (svaśvāt) स्वश्वाभ्याम् (svaśvābhyām) स्वश्वेभ्यः (svaśvebhyaḥ)
genitive स्वश्वस्य (svaśvasya) स्वश्वयोः (svaśvayoḥ) स्वश्वानाम् (svaśvānām)
locative स्वश्वे (svaśve) स्वश्वयोः (svaśvayoḥ) स्वश्वेषु (svaśveṣu)
vocative स्वश्व (svaśva) स्वश्वे (svaśve) स्वश्वानि (svaśvāni)

References