स्वागत

Hindi

Etymology

Borrowed from Sanskrit स्वागत (svāgata).

Pronunciation

  • (Delhi) IPA(key): /sʋɑː.ɡət̪/, [sʋäː.ɡɐt̪]

Noun

स्वागत • (svāgatm (Urdu spelling سواگت)

  1. welcome
    Synonyms: स्वागतम (svāgtam), अभिवादन (abhivādan), अभिनंदन (abhinandan)

Interjection

स्वागत • (svāgat)

  1. welcome, greetings

Declension

Declension of स्वागत (masc cons-stem)
singular plural
direct स्वागत
svāgat
स्वागत
svāgat
oblique स्वागत
svāgat
स्वागतों
svāgatõ
vocative स्वागत
svāgat
स्वागतो
svāgato

Nepali

Pronunciation

  • IPA(key): [swä.ɡʌt̪]
  • Phonetic Devanagari: स्वागत्

Noun

स्वागत • (svāgat)

  1. welcome

Interjection

स्वागत • (svāgat)

  1. welcome, greetings

Pali

Alternative forms

Adjective

स्वागत

  1. Devanagari script form of svāgata

Sanskrit

Alternative scripts

Etymology

सु- (su-) +‎ आ- (ā-) +‎ गत (gata)

Pronunciation

Interjection

स्वागत • (svāgata)

  1. welcome

Adjective

स्वागत • (svāgata) stem

  1. welcome
  2. welcomed

Declension

Masculine a-stem declension of स्वागत
singular dual plural
nominative स्वागतः (svāgataḥ) स्वागतौ (svāgatau)
स्वागता¹ (svāgatā¹)
स्वागताः (svāgatāḥ)
स्वागतासः¹ (svāgatāsaḥ¹)
accusative स्वागतम् (svāgatam) स्वागतौ (svāgatau)
स्वागता¹ (svāgatā¹)
स्वागतान् (svāgatān)
instrumental स्वागतेन (svāgatena) स्वागताभ्याम् (svāgatābhyām) स्वागतैः (svāgataiḥ)
स्वागतेभिः¹ (svāgatebhiḥ¹)
dative स्वागताय (svāgatāya) स्वागताभ्याम् (svāgatābhyām) स्वागतेभ्यः (svāgatebhyaḥ)
ablative स्वागतात् (svāgatāt) स्वागताभ्याम् (svāgatābhyām) स्वागतेभ्यः (svāgatebhyaḥ)
genitive स्वागतस्य (svāgatasya) स्वागतयोः (svāgatayoḥ) स्वागतानाम् (svāgatānām)
locative स्वागते (svāgate) स्वागतयोः (svāgatayoḥ) स्वागतेषु (svāgateṣu)
vocative स्वागत (svāgata) स्वागतौ (svāgatau)
स्वागता¹ (svāgatā¹)
स्वागताः (svāgatāḥ)
स्वागतासः¹ (svāgatāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of स्वागता
singular dual plural
nominative स्वागता (svāgatā) स्वागते (svāgate) स्वागताः (svāgatāḥ)
accusative स्वागताम् (svāgatām) स्वागते (svāgate) स्वागताः (svāgatāḥ)
instrumental स्वागतया (svāgatayā)
स्वागता¹ (svāgatā¹)
स्वागताभ्याम् (svāgatābhyām) स्वागताभिः (svāgatābhiḥ)
dative स्वागतायै (svāgatāyai) स्वागताभ्याम् (svāgatābhyām) स्वागताभ्यः (svāgatābhyaḥ)
ablative स्वागतायाः (svāgatāyāḥ)
स्वागतायै² (svāgatāyai²)
स्वागताभ्याम् (svāgatābhyām) स्वागताभ्यः (svāgatābhyaḥ)
genitive स्वागतायाः (svāgatāyāḥ)
स्वागतायै² (svāgatāyai²)
स्वागतयोः (svāgatayoḥ) स्वागतानाम् (svāgatānām)
locative स्वागतायाम् (svāgatāyām) स्वागतयोः (svāgatayoḥ) स्वागतासु (svāgatāsu)
vocative स्वागते (svāgate) स्वागते (svāgate) स्वागताः (svāgatāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of स्वागत
singular dual plural
nominative स्वागतम् (svāgatam) स्वागते (svāgate) स्वागतानि (svāgatāni)
स्वागता¹ (svāgatā¹)
accusative स्वागतम् (svāgatam) स्वागते (svāgate) स्वागतानि (svāgatāni)
स्वागता¹ (svāgatā¹)
instrumental स्वागतेन (svāgatena) स्वागताभ्याम् (svāgatābhyām) स्वागतैः (svāgataiḥ)
स्वागतेभिः¹ (svāgatebhiḥ¹)
dative स्वागताय (svāgatāya) स्वागताभ्याम् (svāgatābhyām) स्वागतेभ्यः (svāgatebhyaḥ)
ablative स्वागतात् (svāgatāt) स्वागताभ्याम् (svāgatābhyām) स्वागतेभ्यः (svāgatebhyaḥ)
genitive स्वागतस्य (svāgatasya) स्वागतयोः (svāgatayoḥ) स्वागतानाम् (svāgatānām)
locative स्वागते (svāgate) स्वागतयोः (svāgatayoḥ) स्वागतेषु (svāgateṣu)
vocative स्वागत (svāgata) स्वागते (svāgate) स्वागतानि (svāgatāni)
स्वागता¹ (svāgatā¹)
  • ¹Vedic

Noun

स्वागत • (svāgata) stemn

  1. welcome

Declension

Neuter a-stem declension of स्वागत
singular dual plural
nominative स्वागतम् (svāgatam) स्वागते (svāgate) स्वागतानि (svāgatāni)
स्वागता¹ (svāgatā¹)
accusative स्वागतम् (svāgatam) स्वागते (svāgate) स्वागतानि (svāgatāni)
स्वागता¹ (svāgatā¹)
instrumental स्वागतेन (svāgatena) स्वागताभ्याम् (svāgatābhyām) स्वागतैः (svāgataiḥ)
स्वागतेभिः¹ (svāgatebhiḥ¹)
dative स्वागताय (svāgatāya) स्वागताभ्याम् (svāgatābhyām) स्वागतेभ्यः (svāgatebhyaḥ)
ablative स्वागतात् (svāgatāt) स्वागताभ्याम् (svāgatābhyām) स्वागतेभ्यः (svāgatebhyaḥ)
genitive स्वागतस्य (svāgatasya) स्वागतयोः (svāgatayoḥ) स्वागतानाम् (svāgatānām)
locative स्वागते (svāgate) स्वागतयोः (svāgatayoḥ) स्वागतेषु (svāgateṣu)
vocative स्वागत (svāgata) स्वागते (svāgate) स्वागतानि (svāgatāni)
स्वागता¹ (svāgatā¹)
  • ¹Vedic

Descendants

  • Old Javanese: swāgata (welcome, welcoming; (music) name of a metre)
    • Javanese: ꦱꦸꦒꦠ (sugata, refreshment; formal welcome)
    • Balinese: ᬲ᭄ᬯᬵᬕᬢ (swagata)
  • Old Javanese: sogata (Buddhist), sugata