गत

Hindi

Etymology

    Borrowed from Sanskrit गत (gata), from गम् (gam, to go). Doublet of गया (gayā).

    Pronunciation

    • (Delhi) IPA(key): /ɡət̪/, [ɡɐt̪]

    Adjective

    गत • (gat) (indeclinable, Urdu spelling گت)

    1. gone, done, previous, completed
      Synonyms: पिछला (pichlā), गया (gayā)
      गत वर्षgat varṣlast year

    Pali

    Alternative forms

    Adjective

    गत

    1. Devanagari script form of gata, which is past participle of गच्छति (gacchati, to go)

    Declension

    Sanskrit

    Alternative scripts

    Etymology

      Inherited from Proto-Indo-Iranian *gatás (gone), from Proto-Indo-European *gʷm̥tós. Cognate with Avestan 𐬔𐬀𐬙𐬀 (gata), Latin ventum, Ancient Greek βατός (batós).

      Pronunciation

      Participle

      गत • (gatá) past passive participle (root गम्)

      1. past participle of गम् (gam); gone

      Descendants

      • Dardic:
        • Shina: گٗو (gōu)
      • Gandhari: 𐨒𐨡 (gada)
      • Magadhi Prakrit: 𑀕𑀟 (gaḍa), 𑀕𑀬 (gaya)
      • Maharastri Prakrit: 𑀕𑀅 (gaa)
        • Maharastri Prakrit: 𑀕𑀇𑀮𑁆𑀮𑀅 (gaïllaa)
      • Paisaci Prakrit:
      • Pali: gata
      • Sauraseni Prakrit: 𑀕𑀬 (gaya)
        • Gujarati: ગયો (gayo)
        • Hindustani:
          Hindi: गया (gayā)
          Urdu: گیا (gaya, gyā, gīa)
        • Romani: gelo

      Adjective

      गत • (gatá)

      1. gone, departed
      2. departed from the world, deceased, dead

      Declension

      Masculine a-stem declension of गत
      singular dual plural
      nominative गतः (gatáḥ) गतौ (gataú)
      गता¹ (gatā́¹)
      गताः (gatā́ḥ)
      गतासः¹ (gatā́saḥ¹)
      accusative गतम् (gatám) गतौ (gataú)
      गता¹ (gatā́¹)
      गतान् (gatā́n)
      instrumental गतेन (gaténa) गताभ्याम् (gatā́bhyām) गतैः (gataíḥ)
      गतेभिः¹ (gatébhiḥ¹)
      dative गताय (gatā́ya) गताभ्याम् (gatā́bhyām) गतेभ्यः (gatébhyaḥ)
      ablative गतात् (gatā́t) गताभ्याम् (gatā́bhyām) गतेभ्यः (gatébhyaḥ)
      genitive गतस्य (gatásya) गतयोः (gatáyoḥ) गतानाम् (gatā́nām)
      locative गते (gaté) गतयोः (gatáyoḥ) गतेषु (gatéṣu)
      vocative गत (gáta) गतौ (gátau)
      गता¹ (gátā¹)
      गताः (gátāḥ)
      गतासः¹ (gátāsaḥ¹)
      • ¹Vedic
      Feminine ā-stem declension of गता
      singular dual plural
      nominative गता (gatā́) गते (gaté) गताः (gatā́ḥ)
      accusative गताम् (gatā́m) गते (gaté) गताः (gatā́ḥ)
      instrumental गतया (gatáyā)
      गता¹ (gatā́¹)
      गताभ्याम् (gatā́bhyām) गताभिः (gatā́bhiḥ)
      dative गतायै (gatā́yai) गताभ्याम् (gatā́bhyām) गताभ्यः (gatā́bhyaḥ)
      ablative गतायाः (gatā́yāḥ)
      गतायै² (gatā́yai²)
      गताभ्याम् (gatā́bhyām) गताभ्यः (gatā́bhyaḥ)
      genitive गतायाः (gatā́yāḥ)
      गतायै² (gatā́yai²)
      गतयोः (gatáyoḥ) गतानाम् (gatā́nām)
      locative गतायाम् (gatā́yām) गतयोः (gatáyoḥ) गतासु (gatā́su)
      vocative गते (gáte) गते (gáte) गताः (gátāḥ)
      • ¹Vedic
      • ²Brāhmaṇas
      Neuter a-stem declension of गत
      singular dual plural
      nominative गतम् (gatám) गते (gaté) गतानि (gatā́ni)
      गता¹ (gatā́¹)
      accusative गतम् (gatám) गते (gaté) गतानि (gatā́ni)
      गता¹ (gatā́¹)
      instrumental गतेन (gaténa) गताभ्याम् (gatā́bhyām) गतैः (gataíḥ)
      गतेभिः¹ (gatébhiḥ¹)
      dative गताय (gatā́ya) गताभ्याम् (gatā́bhyām) गतेभ्यः (gatébhyaḥ)
      ablative गतात् (gatā́t) गताभ्याम् (gatā́bhyām) गतेभ्यः (gatébhyaḥ)
      genitive गतस्य (gatásya) गतयोः (gatáyoḥ) गतानाम् (gatā́nām)
      locative गते (gaté) गतयोः (gatáyoḥ) गतेषु (gatéṣu)
      vocative गत (gáta) गते (gáte) गतानि (gátāni)
      गता¹ (gátā¹)
      • ¹Vedic

      References