स्वात्त

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *swaHtˢtás (seasoned, palatable), from Proto-Indo-European *sweh₂d-tó-s (seasoned, sweetened, palatable). Cognate with Avestan 𐬓𐬁𐬯𐬙𐬀 (xᵛāsta, seasoned, cooked), Latin suāsus.

Pronunciation

Adjective

स्वात्त • (svāttá) stem

  1. seasoned, palatable; sweetened
    • c. 1200 BCE – 800 BCE, Śukla-Yajurveda (Vājasenayi Saṃhitā) 6.10:
      अपां पेरुर् असि ।
      आपो देवीः स्वदन्तु स्वात्तं चित् सद् देवहविः ।
      apāṃ perur asi.
      āpo devīḥ svadantu svāttaṃ cit sad devahaviḥ.
      Drinker art thou of water. May the Waters, the Goddesses, make palatable the oblation prepared for Gods, even though already palatable.
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) IV.5.5:
      अपाम् पेरुर् असि स्वात्तं चित् सदेवꣳ हव्यम् आपो देवीः स्वदतैनम् ।
      apām perur asi svāttaṃ cit sadevaṃ havyam āpo devīḥ svadatainam.
      Thou art a drinker of the waters. Ye divine waters, make it palatable, a very palatable offering for the gods.
  2. tasted (in अग्निष्वात्त (agniṣvātta))

Declension

Masculine a-stem declension of स्वात्त
singular dual plural
nominative स्वात्तः (svāttáḥ) स्वात्तौ (svāttaú)
स्वात्ता¹ (svāttā́¹)
स्वात्ताः (svāttā́ḥ)
स्वात्तासः¹ (svāttā́saḥ¹)
accusative स्वात्तम् (svāttám) स्वात्तौ (svāttaú)
स्वात्ता¹ (svāttā́¹)
स्वात्तान् (svāttā́n)
instrumental स्वात्तेन (svātténa) स्वात्ताभ्याम् (svāttā́bhyām) स्वात्तैः (svāttaíḥ)
स्वात्तेभिः¹ (svāttébhiḥ¹)
dative स्वात्ताय (svāttā́ya) स्वात्ताभ्याम् (svāttā́bhyām) स्वात्तेभ्यः (svāttébhyaḥ)
ablative स्वात्तात् (svāttā́t) स्वात्ताभ्याम् (svāttā́bhyām) स्वात्तेभ्यः (svāttébhyaḥ)
genitive स्वात्तस्य (svāttásya) स्वात्तयोः (svāttáyoḥ) स्वात्तानाम् (svāttā́nām)
locative स्वात्ते (svātté) स्वात्तयोः (svāttáyoḥ) स्वात्तेषु (svāttéṣu)
vocative स्वात्त (svā́tta) स्वात्तौ (svā́ttau)
स्वात्ता¹ (svā́ttā¹)
स्वात्ताः (svā́ttāḥ)
स्वात्तासः¹ (svā́ttāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of स्वात्ता
singular dual plural
nominative स्वात्ता (svāttā́) स्वात्ते (svātté) स्वात्ताः (svāttā́ḥ)
accusative स्वात्ताम् (svāttā́m) स्वात्ते (svātté) स्वात्ताः (svāttā́ḥ)
instrumental स्वात्तया (svāttáyā)
स्वात्ता¹ (svāttā́¹)
स्वात्ताभ्याम् (svāttā́bhyām) स्वात्ताभिः (svāttā́bhiḥ)
dative स्वात्तायै (svāttā́yai) स्वात्ताभ्याम् (svāttā́bhyām) स्वात्ताभ्यः (svāttā́bhyaḥ)
ablative स्वात्तायाः (svāttā́yāḥ)
स्वात्तायै² (svāttā́yai²)
स्वात्ताभ्याम् (svāttā́bhyām) स्वात्ताभ्यः (svāttā́bhyaḥ)
genitive स्वात्तायाः (svāttā́yāḥ)
स्वात्तायै² (svāttā́yai²)
स्वात्तयोः (svāttáyoḥ) स्वात्तानाम् (svāttā́nām)
locative स्वात्तायाम् (svāttā́yām) स्वात्तयोः (svāttáyoḥ) स्वात्तासु (svāttā́su)
vocative स्वात्ते (svā́tte) स्वात्ते (svā́tte) स्वात्ताः (svā́ttāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of स्वात्त
singular dual plural
nominative स्वात्तम् (svāttám) स्वात्ते (svātté) स्वात्तानि (svāttā́ni)
स्वात्ता¹ (svāttā́¹)
accusative स्वात्तम् (svāttám) स्वात्ते (svātté) स्वात्तानि (svāttā́ni)
स्वात्ता¹ (svāttā́¹)
instrumental स्वात्तेन (svātténa) स्वात्ताभ्याम् (svāttā́bhyām) स्वात्तैः (svāttaíḥ)
स्वात्तेभिः¹ (svāttébhiḥ¹)
dative स्वात्ताय (svāttā́ya) स्वात्ताभ्याम् (svāttā́bhyām) स्वात्तेभ्यः (svāttébhyaḥ)
ablative स्वात्तात् (svāttā́t) स्वात्ताभ्याम् (svāttā́bhyām) स्वात्तेभ्यः (svāttébhyaḥ)
genitive स्वात्तस्य (svāttásya) स्वात्तयोः (svāttáyoḥ) स्वात्तानाम् (svāttā́nām)
locative स्वात्ते (svātté) स्वात्तयोः (svāttáyoḥ) स्वात्तेषु (svāttéṣu)
vocative स्वात्त (svā́tta) स्वात्ते (svā́tte) स्वात्तानि (svā́ttāni)
स्वात्ता¹ (svā́ttā¹)
  • ¹Vedic

Derived terms

References