स्वादिष्ठ

Hindi

Adjective

स्वादिष्ठ • (svādiṣṭh) (indeclinable, Urdu spelling سوادشٹ)

  1. alternative spelling of स्वादिष्ट (svādiṣṭ)

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *swéh₂d-isth₂o-s (sweetest). Cognate with Ancient Greek ἥδῐστος (hḗdĭstos, most pleasant) and Old High German swozisto. By surface analysis, स्वादु (svādu) +‎ -इष्ठ (-iṣṭha).

Pronunciation

Adjective

स्वादिष्ठ • (svā́diṣṭha) stem (root स्वद्)

  1. superlative degree of स्वादु (svādu)
  2. sweetest; very sweet or pleasing to the taste
    • c. 1500 BCE – 1000 BCE, Ṛgveda 9.1.1:
      स्वादि॑ष्ठया॒ मदि॑ष्ठया॒ पव॑स्व सोम॒ धार॑या ।
      इन्द्रा॑य॒ पात॑वे सु॒तः ॥
      svā́diṣṭhayā mádiṣṭhayā pávasva soma dhā́rayā.
      índrāya pā́tave sutáḥ.
      Flow pure in the sweetest and most gladdening stream, O Soma, on thy way,
      Pressed out for Indra, for his drink.

Declension

Masculine a-stem declension of स्वादिष्ठ
singular dual plural
nominative स्वादिष्ठः (svā́diṣṭhaḥ) स्वादिष्ठौ (svā́diṣṭhau)
स्वादिष्ठा¹ (svā́diṣṭhā¹)
स्वादिष्ठाः (svā́diṣṭhāḥ)
स्वादिष्ठासः¹ (svā́diṣṭhāsaḥ¹)
accusative स्वादिष्ठम् (svā́diṣṭham) स्वादिष्ठौ (svā́diṣṭhau)
स्वादिष्ठा¹ (svā́diṣṭhā¹)
स्वादिष्ठान् (svā́diṣṭhān)
instrumental स्वादिष्ठेन (svā́diṣṭhena) स्वादिष्ठाभ्याम् (svā́diṣṭhābhyām) स्वादिष्ठैः (svā́diṣṭhaiḥ)
स्वादिष्ठेभिः¹ (svā́diṣṭhebhiḥ¹)
dative स्वादिष्ठाय (svā́diṣṭhāya) स्वादिष्ठाभ्याम् (svā́diṣṭhābhyām) स्वादिष्ठेभ्यः (svā́diṣṭhebhyaḥ)
ablative स्वादिष्ठात् (svā́diṣṭhāt) स्वादिष्ठाभ्याम् (svā́diṣṭhābhyām) स्वादिष्ठेभ्यः (svā́diṣṭhebhyaḥ)
genitive स्वादिष्ठस्य (svā́diṣṭhasya) स्वादिष्ठयोः (svā́diṣṭhayoḥ) स्वादिष्ठानाम् (svā́diṣṭhānām)
locative स्वादिष्ठे (svā́diṣṭhe) स्वादिष्ठयोः (svā́diṣṭhayoḥ) स्वादिष्ठेषु (svā́diṣṭheṣu)
vocative स्वादिष्ठ (svā́diṣṭha) स्वादिष्ठौ (svā́diṣṭhau)
स्वादिष्ठा¹ (svā́diṣṭhā¹)
स्वादिष्ठाः (svā́diṣṭhāḥ)
स्वादिष्ठासः¹ (svā́diṣṭhāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of स्वादिष्ठा
singular dual plural
nominative स्वादिष्ठा (svā́diṣṭhā) स्वादिष्ठे (svā́diṣṭhe) स्वादिष्ठाः (svā́diṣṭhāḥ)
accusative स्वादिष्ठाम् (svā́diṣṭhām) स्वादिष्ठे (svā́diṣṭhe) स्वादिष्ठाः (svā́diṣṭhāḥ)
instrumental स्वादिष्ठया (svā́diṣṭhayā)
स्वादिष्ठा¹ (svā́diṣṭhā¹)
स्वादिष्ठाभ्याम् (svā́diṣṭhābhyām) स्वादिष्ठाभिः (svā́diṣṭhābhiḥ)
dative स्वादिष्ठायै (svā́diṣṭhāyai) स्वादिष्ठाभ्याम् (svā́diṣṭhābhyām) स्वादिष्ठाभ्यः (svā́diṣṭhābhyaḥ)
ablative स्वादिष्ठायाः (svā́diṣṭhāyāḥ)
स्वादिष्ठायै² (svā́diṣṭhāyai²)
स्वादिष्ठाभ्याम् (svā́diṣṭhābhyām) स्वादिष्ठाभ्यः (svā́diṣṭhābhyaḥ)
genitive स्वादिष्ठायाः (svā́diṣṭhāyāḥ)
स्वादिष्ठायै² (svā́diṣṭhāyai²)
स्वादिष्ठयोः (svā́diṣṭhayoḥ) स्वादिष्ठानाम् (svā́diṣṭhānām)
locative स्वादिष्ठायाम् (svā́diṣṭhāyām) स्वादिष्ठयोः (svā́diṣṭhayoḥ) स्वादिष्ठासु (svā́diṣṭhāsu)
vocative स्वादिष्ठे (svā́diṣṭhe) स्वादिष्ठे (svā́diṣṭhe) स्वादिष्ठाः (svā́diṣṭhāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of स्वादिष्ठ
singular dual plural
nominative स्वादिष्ठम् (svā́diṣṭham) स्वादिष्ठे (svā́diṣṭhe) स्वादिष्ठानि (svā́diṣṭhāni)
स्वादिष्ठा¹ (svā́diṣṭhā¹)
accusative स्वादिष्ठम् (svā́diṣṭham) स्वादिष्ठे (svā́diṣṭhe) स्वादिष्ठानि (svā́diṣṭhāni)
स्वादिष्ठा¹ (svā́diṣṭhā¹)
instrumental स्वादिष्ठेन (svā́diṣṭhena) स्वादिष्ठाभ्याम् (svā́diṣṭhābhyām) स्वादिष्ठैः (svā́diṣṭhaiḥ)
स्वादिष्ठेभिः¹ (svā́diṣṭhebhiḥ¹)
dative स्वादिष्ठाय (svā́diṣṭhāya) स्वादिष्ठाभ्याम् (svā́diṣṭhābhyām) स्वादिष्ठेभ्यः (svā́diṣṭhebhyaḥ)
ablative स्वादिष्ठात् (svā́diṣṭhāt) स्वादिष्ठाभ्याम् (svā́diṣṭhābhyām) स्वादिष्ठेभ्यः (svā́diṣṭhebhyaḥ)
genitive स्वादिष्ठस्य (svā́diṣṭhasya) स्वादिष्ठयोः (svā́diṣṭhayoḥ) स्वादिष्ठानाम् (svā́diṣṭhānām)
locative स्वादिष्ठे (svā́diṣṭhe) स्वादिष्ठयोः (svā́diṣṭhayoḥ) स्वादिष्ठेषु (svā́diṣṭheṣu)
vocative स्वादिष्ठ (svā́diṣṭha) स्वादिष्ठे (svā́diṣṭhe) स्वादिष्ठानि (svā́diṣṭhāni)
स्वादिष्ठा¹ (svā́diṣṭhā¹)
  • ¹Vedic

Descendants

  • Hindi: स्वादिष्ठ (svādiṣṭh), स्वादिष्ट (svādiṣṭ) (learned)

Further reading