स्वादिष्ठ
Hindi
Adjective
स्वादिष्ठ • (svādiṣṭh) (indeclinable, Urdu spelling سوادشٹ)
- alternative spelling of स्वादिष्ट (svādiṣṭ)
Sanskrit
Alternative scripts
Alternative scripts
- স্বাদিষ্ঠ (Assamese script)
- ᬲ᭄ᬯᬵᬤᬶᬱ᭄ᬞ (Balinese script)
- স্বাদিষ্ঠ (Bengali script)
- 𑰭𑰿𑰪𑰯𑰟𑰰𑰬𑰿𑰙 (Bhaiksuki script)
- 𑀲𑁆𑀯𑀸𑀤𑀺𑀱𑁆𑀞 (Brahmi script)
- သွာဒိၑ္ဌ (Burmese script)
- સ્વાદિષ્ઠ (Gujarati script)
- ਸ੍ਵਾਦਿਸ਼੍ਠ (Gurmukhi script)
- 𑌸𑍍𑌵𑌾𑌦𑌿𑌷𑍍𑌠 (Grantha script)
- ꦱ꧀ꦮꦴꦢꦶꦰ꧀ꦜ (Javanese script)
- 𑂮𑂹𑂫𑂰𑂠𑂱𑂭𑂹𑂘 (Kaithi script)
- ಸ್ವಾದಿಷ್ಠ (Kannada script)
- ស្វាទិឞ្ឋ (Khmer script)
- ສ຺ວາທິຩ຺ຐ (Lao script)
- സ്വാദിഷ്ഠ (Malayalam script)
- ᠰᠣᠸᠠ᠊ᠠᡩᡳᢢᡱᠠ (Manchu script)
- 𑘭𑘿𑘪𑘰𑘟𑘱𑘬𑘿𑘙 (Modi script)
- ᠰᢦᠠᢑᠢᢔᢍᠠ᠋ (Mongolian script)
- 𑧍𑧠𑧊𑧑𑦿𑧒𑧌𑧠𑦹 (Nandinagari script)
- 𑐳𑑂𑐰𑐵𑐡𑐶𑐲𑑂𑐛 (Newa script)
- ସ୍ଵାଦିଷ୍ଠ (Odia script)
- ꢱ꣄ꢮꢵꢣꢶꢰ꣄ꢝ (Saurashtra script)
- 𑆱𑇀𑆮𑆳𑆢𑆴𑆰𑇀𑆜 (Sharada script)
- 𑖭𑖿𑖪𑖯𑖟𑖰𑖬𑖿𑖙 (Siddham script)
- ස්වාදිෂ්ඨ (Sinhalese script)
- 𑪁 𑪙𑩾𑩛𑩭𑩑𑪀 𑪙𑩧 (Soyombo script)
- 𑚨𑚶𑚦𑚭𑚛𑚮𑚶𑚕 (Takri script)
- ஸ்வாதி³ஷ்ட² (Tamil script)
- స్వాదిష్ఠ (Telugu script)
- สฺวาทิษฺฐ (Thai script)
- སྭཱ་དི་ཥྛ (Tibetan script)
- 𑒮𑓂𑒫𑒰𑒠𑒱𑒭𑓂𑒚 (Tirhuta script)
- 𑨰𑩇𑨭𑨊𑨛𑨁𑨯𑩇𑨕 (Zanabazar Square script)
Etymology
From Proto-Indo-European *swéh₂d-isth₂o-s (“sweetest”). Cognate with Ancient Greek ἥδῐστος (hḗdĭstos, “most pleasant”) and Old High German swozisto. By surface analysis, स्वादु (svādu) + -इष्ठ (-iṣṭha).
Pronunciation
- (Vedic) IPA(key): /sʋɑ́ː.diʂ.ʈʰɐ/
- (Classical Sanskrit) IPA(key): /s̪ʋɑː.d̪iʂ.ʈʰɐ/
Adjective
स्वादिष्ठ • (svā́diṣṭha) stem (root स्वद्)
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | स्वादिष्ठः (svā́diṣṭhaḥ) | स्वादिष्ठौ (svā́diṣṭhau) स्वादिष्ठा¹ (svā́diṣṭhā¹) |
स्वादिष्ठाः (svā́diṣṭhāḥ) स्वादिष्ठासः¹ (svā́diṣṭhāsaḥ¹) |
| accusative | स्वादिष्ठम् (svā́diṣṭham) | स्वादिष्ठौ (svā́diṣṭhau) स्वादिष्ठा¹ (svā́diṣṭhā¹) |
स्वादिष्ठान् (svā́diṣṭhān) |
| instrumental | स्वादिष्ठेन (svā́diṣṭhena) | स्वादिष्ठाभ्याम् (svā́diṣṭhābhyām) | स्वादिष्ठैः (svā́diṣṭhaiḥ) स्वादिष्ठेभिः¹ (svā́diṣṭhebhiḥ¹) |
| dative | स्वादिष्ठाय (svā́diṣṭhāya) | स्वादिष्ठाभ्याम् (svā́diṣṭhābhyām) | स्वादिष्ठेभ्यः (svā́diṣṭhebhyaḥ) |
| ablative | स्वादिष्ठात् (svā́diṣṭhāt) | स्वादिष्ठाभ्याम् (svā́diṣṭhābhyām) | स्वादिष्ठेभ्यः (svā́diṣṭhebhyaḥ) |
| genitive | स्वादिष्ठस्य (svā́diṣṭhasya) | स्वादिष्ठयोः (svā́diṣṭhayoḥ) | स्वादिष्ठानाम् (svā́diṣṭhānām) |
| locative | स्वादिष्ठे (svā́diṣṭhe) | स्वादिष्ठयोः (svā́diṣṭhayoḥ) | स्वादिष्ठेषु (svā́diṣṭheṣu) |
| vocative | स्वादिष्ठ (svā́diṣṭha) | स्वादिष्ठौ (svā́diṣṭhau) स्वादिष्ठा¹ (svā́diṣṭhā¹) |
स्वादिष्ठाः (svā́diṣṭhāḥ) स्वादिष्ठासः¹ (svā́diṣṭhāsaḥ¹) |
- ¹Vedic
| singular | dual | plural | |
|---|---|---|---|
| nominative | स्वादिष्ठा (svā́diṣṭhā) | स्वादिष्ठे (svā́diṣṭhe) | स्वादिष्ठाः (svā́diṣṭhāḥ) |
| accusative | स्वादिष्ठाम् (svā́diṣṭhām) | स्वादिष्ठे (svā́diṣṭhe) | स्वादिष्ठाः (svā́diṣṭhāḥ) |
| instrumental | स्वादिष्ठया (svā́diṣṭhayā) स्वादिष्ठा¹ (svā́diṣṭhā¹) |
स्वादिष्ठाभ्याम् (svā́diṣṭhābhyām) | स्वादिष्ठाभिः (svā́diṣṭhābhiḥ) |
| dative | स्वादिष्ठायै (svā́diṣṭhāyai) | स्वादिष्ठाभ्याम् (svā́diṣṭhābhyām) | स्वादिष्ठाभ्यः (svā́diṣṭhābhyaḥ) |
| ablative | स्वादिष्ठायाः (svā́diṣṭhāyāḥ) स्वादिष्ठायै² (svā́diṣṭhāyai²) |
स्वादिष्ठाभ्याम् (svā́diṣṭhābhyām) | स्वादिष्ठाभ्यः (svā́diṣṭhābhyaḥ) |
| genitive | स्वादिष्ठायाः (svā́diṣṭhāyāḥ) स्वादिष्ठायै² (svā́diṣṭhāyai²) |
स्वादिष्ठयोः (svā́diṣṭhayoḥ) | स्वादिष्ठानाम् (svā́diṣṭhānām) |
| locative | स्वादिष्ठायाम् (svā́diṣṭhāyām) | स्वादिष्ठयोः (svā́diṣṭhayoḥ) | स्वादिष्ठासु (svā́diṣṭhāsu) |
| vocative | स्वादिष्ठे (svā́diṣṭhe) | स्वादिष्ठे (svā́diṣṭhe) | स्वादिष्ठाः (svā́diṣṭhāḥ) |
- ¹Vedic
- ²Brāhmaṇas
| singular | dual | plural | |
|---|---|---|---|
| nominative | स्वादिष्ठम् (svā́diṣṭham) | स्वादिष्ठे (svā́diṣṭhe) | स्वादिष्ठानि (svā́diṣṭhāni) स्वादिष्ठा¹ (svā́diṣṭhā¹) |
| accusative | स्वादिष्ठम् (svā́diṣṭham) | स्वादिष्ठे (svā́diṣṭhe) | स्वादिष्ठानि (svā́diṣṭhāni) स्वादिष्ठा¹ (svā́diṣṭhā¹) |
| instrumental | स्वादिष्ठेन (svā́diṣṭhena) | स्वादिष्ठाभ्याम् (svā́diṣṭhābhyām) | स्वादिष्ठैः (svā́diṣṭhaiḥ) स्वादिष्ठेभिः¹ (svā́diṣṭhebhiḥ¹) |
| dative | स्वादिष्ठाय (svā́diṣṭhāya) | स्वादिष्ठाभ्याम् (svā́diṣṭhābhyām) | स्वादिष्ठेभ्यः (svā́diṣṭhebhyaḥ) |
| ablative | स्वादिष्ठात् (svā́diṣṭhāt) | स्वादिष्ठाभ्याम् (svā́diṣṭhābhyām) | स्वादिष्ठेभ्यः (svā́diṣṭhebhyaḥ) |
| genitive | स्वादिष्ठस्य (svā́diṣṭhasya) | स्वादिष्ठयोः (svā́diṣṭhayoḥ) | स्वादिष्ठानाम् (svā́diṣṭhānām) |
| locative | स्वादिष्ठे (svā́diṣṭhe) | स्वादिष्ठयोः (svā́diṣṭhayoḥ) | स्वादिष्ठेषु (svā́diṣṭheṣu) |
| vocative | स्वादिष्ठ (svā́diṣṭha) | स्वादिष्ठे (svā́diṣṭhe) | स्वादिष्ठानि (svā́diṣṭhāni) स्वादिष्ठा¹ (svā́diṣṭhā¹) |
- ¹Vedic
Descendants
Further reading
- Monier Williams (1899) “स्वादिष्ठ”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 1279.
- Apte, Vaman Shivram (1890) “स्वादिष्ठ”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan