स्वामिनी

Sanskrit

Alternative scripts

Etymology

From स्वामिन् (svāmin) +‎ -ई (, feminine suffix).

Pronunciation

Noun

स्वामिनी • (svāminī) stemf

  1. a proprietress, mistress, lady (used in addressing a queen or a king's favourite wife)

Declension

Feminine ī-stem declension of स्वामिनी
singular dual plural
nominative स्वामिनी (svāminī) स्वामिन्यौ (svāminyau)
स्वामिनी¹ (svāminī¹)
स्वामिन्यः (svāminyaḥ)
स्वामिनीः¹ (svāminīḥ¹)
accusative स्वामिनीम् (svāminīm) स्वामिन्यौ (svāminyau)
स्वामिनी¹ (svāminī¹)
स्वामिनीः (svāminīḥ)
instrumental स्वामिन्या (svāminyā) स्वामिनीभ्याम् (svāminībhyām) स्वामिनीभिः (svāminībhiḥ)
dative स्वामिन्यै (svāminyai) स्वामिनीभ्याम् (svāminībhyām) स्वामिनीभ्यः (svāminībhyaḥ)
ablative स्वामिन्याः (svāminyāḥ)
स्वामिन्यै² (svāminyai²)
स्वामिनीभ्याम् (svāminībhyām) स्वामिनीभ्यः (svāminībhyaḥ)
genitive स्वामिन्याः (svāminyāḥ)
स्वामिन्यै² (svāminyai²)
स्वामिन्योः (svāminyoḥ) स्वामिनीनाम् (svāminīnām)
locative स्वामिन्याम् (svāminyām) स्वामिन्योः (svāminyoḥ) स्वामिनीषु (svāminīṣu)
vocative स्वामिनि (svāmini) स्वामिन्यौ (svāminyau)
स्वामिनी¹ (svāminī¹)
स्वामिन्यः (svāminyaḥ)
स्वामिनीः¹ (svāminīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas

Coordinate terms

Descendants

  • Pali: sāminī
  • Bengali: স্বামিনী (śamini)