हड्डज

Sanskrit

Alternative scripts

Etymology

Compound of हड्ड (haḍḍa, bone) +‎ (ja, produced, born, begotten).

Pronunciation

Noun

हड्डज • (haḍḍaja) stemn

  1. marrow
    Synonym: मज्जन् (majjan)

Declension

Neuter a-stem declension of हड्डज
singular dual plural
nominative हड्डजम् (haḍḍajam) हड्डजे (haḍḍaje) हड्डजानि (haḍḍajāni)
हड्डजा¹ (haḍḍajā¹)
accusative हड्डजम् (haḍḍajam) हड्डजे (haḍḍaje) हड्डजानि (haḍḍajāni)
हड्डजा¹ (haḍḍajā¹)
instrumental हड्डजेन (haḍḍajena) हड्डजाभ्याम् (haḍḍajābhyām) हड्डजैः (haḍḍajaiḥ)
हड्डजेभिः¹ (haḍḍajebhiḥ¹)
dative हड्डजाय (haḍḍajāya) हड्डजाभ्याम् (haḍḍajābhyām) हड्डजेभ्यः (haḍḍajebhyaḥ)
ablative हड्डजात् (haḍḍajāt) हड्डजाभ्याम् (haḍḍajābhyām) हड्डजेभ्यः (haḍḍajebhyaḥ)
genitive हड्डजस्य (haḍḍajasya) हड्डजयोः (haḍḍajayoḥ) हड्डजानाम् (haḍḍajānām)
locative हड्डजे (haḍḍaje) हड्डजयोः (haḍḍajayoḥ) हड्डजेषु (haḍḍajeṣu)
vocative हड्डज (haḍḍaja) हड्डजे (haḍḍaje) हड्डजानि (haḍḍajāni)
हड्डजा¹ (haḍḍajā¹)
  • ¹Vedic

References