हनुमत्

Sanskrit

Alternative forms

Etymology

हनु (hánu, jaw) +‎ -मत् (-mat).

Pronunciation

Proper noun

हनुमत् • (hánumat) stemm

  1. Lord Hanuman, i.e., one who bears a large/swollen jaw (हनु hanu)
    Synonyms: वज्राङ्गबलि (vajrāṅgabali), वज्राङ्ग (vajrāṅga), पवनपुत्र (pavanaputra), वायुपुत्र (vāyuputra), आञ्जनेय (āñjaneya), कपीश (kapīśa)

Declension

Masculine mat-stem declension of हनुमत्
singular dual plural
nominative हनुमान् (hánumān) हनुमन्तौ (hánumantau)
हनुमन्ता¹ (hánumantā¹)
हनुमन्तः (hánumantaḥ)
accusative हनुमन्तम् (hánumantam) हनुमन्तौ (hánumantau)
हनुमन्ता¹ (hánumantā¹)
हनुमतः (hánumataḥ)
instrumental हनुमता (hánumatā) हनुमद्भ्याम् (hánumadbhyām) हनुमद्भिः (hánumadbhiḥ)
dative हनुमते (hánumate) हनुमद्भ्याम् (hánumadbhyām) हनुमद्भ्यः (hánumadbhyaḥ)
ablative हनुमतः (hánumataḥ) हनुमद्भ्याम् (hánumadbhyām) हनुमद्भ्यः (hánumadbhyaḥ)
genitive हनुमतः (hánumataḥ) हनुमतोः (hánumatoḥ) हनुमताम् (hánumatām)
locative हनुमति (hánumati) हनुमतोः (hánumatoḥ) हनुमत्सु (hánumatsu)
vocative हनुमन् (hánuman)
हनुमः² (hánumaḥ²)
हनुमन्तौ (hánumantau)
हनुमन्ता¹ (hánumantā¹)
हनुमन्तः (hánumantaḥ)
  • ¹Vedic
  • ²Rigvedic

Descendants

  • Prakrit: 𑀳𑀡𑀼𑀫𑀁𑀢 (haṇumaṃta), 𑀳𑀡𑀼𑀬𑀁𑀢 (haṇuyaṃta)
    • Apabhramsa: हणुवन्त (haṇuvanta)
      • Old Awadhi: hanūm̐, hanū
        Devanagari script: हनूँ, हनू
        Kaithi script: 𑂯𑂢𑂴𑂀, 𑂯𑂢𑂴
      • Old Marathi: haṇavaṃta
        Devanagari script: हणवंत
        Modi script: 𑘮𑘜𑘪𑘽𑘝
      • Old Punjabi: ਹਣਵੰਤੁ (haṇavantu), ਹਣਵੰਤਰੁ (haṇavantaru)

Adjective

हनुमत् • (hánumat) stem

  1. of or relating to Lord Hanuman

Declension

Masculine mat-stem declension of हनुमत्
singular dual plural
nominative हनुमान् (hánumān) हनुमन्तौ (hánumantau)
हनुमन्ता¹ (hánumantā¹)
हनुमन्तः (hánumantaḥ)
accusative हनुमन्तम् (hánumantam) हनुमन्तौ (hánumantau)
हनुमन्ता¹ (hánumantā¹)
हनुमतः (hánumataḥ)
instrumental हनुमता (hánumatā) हनुमद्भ्याम् (hánumadbhyām) हनुमद्भिः (hánumadbhiḥ)
dative हनुमते (hánumate) हनुमद्भ्याम् (hánumadbhyām) हनुमद्भ्यः (hánumadbhyaḥ)
ablative हनुमतः (hánumataḥ) हनुमद्भ्याम् (hánumadbhyām) हनुमद्भ्यः (hánumadbhyaḥ)
genitive हनुमतः (hánumataḥ) हनुमतोः (hánumatoḥ) हनुमताम् (hánumatām)
locative हनुमति (hánumati) हनुमतोः (hánumatoḥ) हनुमत्सु (hánumatsu)
vocative हनुमन् (hánuman)
हनुमः² (hánumaḥ²)
हनुमन्तौ (hánumantau)
हनुमन्ता¹ (hánumantā¹)
हनुमन्तः (hánumantaḥ)
  • ¹Vedic
  • ²Rigvedic
Feminine ī-stem declension of हनुमती
singular dual plural
nominative हनुमती (hánumatī) हनुमत्यौ (hánumatyau)
हनुमती¹ (hánumatī¹)
हनुमत्यः (hánumatyaḥ)
हनुमतीः¹ (hánumatīḥ¹)
accusative हनुमतीम् (hánumatīm) हनुमत्यौ (hánumatyau)
हनुमती¹ (hánumatī¹)
हनुमतीः (hánumatīḥ)
instrumental हनुमत्या (hánumatyā) हनुमतीभ्याम् (hánumatībhyām) हनुमतीभिः (hánumatībhiḥ)
dative हनुमत्यै (hánumatyai) हनुमतीभ्याम् (hánumatībhyām) हनुमतीभ्यः (hánumatībhyaḥ)
ablative हनुमत्याः (hánumatyāḥ)
हनुमत्यै² (hánumatyai²)
हनुमतीभ्याम् (hánumatībhyām) हनुमतीभ्यः (hánumatībhyaḥ)
genitive हनुमत्याः (hánumatyāḥ)
हनुमत्यै² (hánumatyai²)
हनुमत्योः (hánumatyoḥ) हनुमतीनाम् (hánumatīnām)
locative हनुमत्याम् (hánumatyām) हनुमत्योः (hánumatyoḥ) हनुमतीषु (hánumatīṣu)
vocative हनुमति (hánumati) हनुमत्यौ (hánumatyau)
हनुमती¹ (hánumatī¹)
हनुमत्यः (hánumatyaḥ)
हनुमतीः¹ (hánumatīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter mat-stem declension of हनुमत्
singular dual plural
nominative हनुमत् (hánumat) हनुमती (hánumatī) हनुमन्ति (hánumanti)
accusative हनुमत् (hánumat) हनुमती (hánumatī) हनुमन्ति (hánumanti)
instrumental हनुमता (hánumatā) हनुमद्भ्याम् (hánumadbhyām) हनुमद्भिः (hánumadbhiḥ)
dative हनुमते (hánumate) हनुमद्भ्याम् (hánumadbhyām) हनुमद्भ्यः (hánumadbhyaḥ)
ablative हनुमतः (hánumataḥ) हनुमद्भ्याम् (hánumadbhyām) हनुमद्भ्यः (hánumadbhyaḥ)
genitive हनुमतः (hánumataḥ) हनुमतोः (hánumatoḥ) हनुमताम् (hánumatām)
locative हनुमति (hánumati) हनुमतोः (hánumatoḥ) हनुमत्सु (hánumatsu)
vocative हनुमत् (hánumat) हनुमती (hánumatī) हनुमन्ति (hánumanti)

References