हरिण

Pali

Alternative forms

Noun

हरिण m

  1. Devanagari script form of hariṇa (deer)

Declension

Prakrit

Noun

हरिण (hariṇa)

  1. Devanagari script form of 𑀳𑀭𑀺𑀡 (deer)

Sanskrit

Alternative scripts

Etymology

From हरि (hari, yellow, fawn coloured); from Proto-Indo-European *ǵʰelh₃-.

Pronunciation

Adjective

हरिण • (hariṇá) stem

  1. fawn coloured, yellowish, tawny

Declension

Masculine a-stem declension of हरिण
singular dual plural
nominative हरिणः (hariṇáḥ) हरिणौ (hariṇaú)
हरिणा¹ (hariṇā́¹)
हरिणाः (hariṇā́ḥ)
हरिणासः¹ (hariṇā́saḥ¹)
accusative हरिणम् (hariṇám) हरिणौ (hariṇaú)
हरिणा¹ (hariṇā́¹)
हरिणान् (hariṇā́n)
instrumental हरिणेन (hariṇéna) हरिणाभ्याम् (hariṇā́bhyām) हरिणैः (hariṇaíḥ)
हरिणेभिः¹ (hariṇébhiḥ¹)
dative हरिणाय (hariṇā́ya) हरिणाभ्याम् (hariṇā́bhyām) हरिणेभ्यः (hariṇébhyaḥ)
ablative हरिणात् (hariṇā́t) हरिणाभ्याम् (hariṇā́bhyām) हरिणेभ्यः (hariṇébhyaḥ)
genitive हरिणस्य (hariṇásya) हरिणयोः (hariṇáyoḥ) हरिणानाम् (hariṇā́nām)
locative हरिणे (hariṇé) हरिणयोः (hariṇáyoḥ) हरिणेषु (hariṇéṣu)
vocative हरिण (háriṇa) हरिणौ (háriṇau)
हरिणा¹ (háriṇā¹)
हरिणाः (háriṇāḥ)
हरिणासः¹ (háriṇāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of हरिणी
singular dual plural
nominative हरिणी (hariṇī́) हरिण्यौ (hariṇyaù)
हरिणी¹ (hariṇī́¹)
हरिण्यः (hariṇyàḥ)
हरिणीः¹ (hariṇī́ḥ¹)
accusative हरिणीम् (hariṇī́m) हरिण्यौ (hariṇyaù)
हरिणी¹ (hariṇī́¹)
हरिणीः (hariṇī́ḥ)
instrumental हरिण्या (hariṇyā́) हरिणीभ्याम् (hariṇī́bhyām) हरिणीभिः (hariṇī́bhiḥ)
dative हरिण्यै (hariṇyaí) हरिणीभ्याम् (hariṇī́bhyām) हरिणीभ्यः (hariṇī́bhyaḥ)
ablative हरिण्याः (hariṇyā́ḥ)
हरिण्यै² (hariṇyaí²)
हरिणीभ्याम् (hariṇī́bhyām) हरिणीभ्यः (hariṇī́bhyaḥ)
genitive हरिण्याः (hariṇyā́ḥ)
हरिण्यै² (hariṇyaí²)
हरिण्योः (hariṇyóḥ) हरिणीनाम् (hariṇī́nām)
locative हरिण्याम् (hariṇyā́m) हरिण्योः (hariṇyóḥ) हरिणीषु (hariṇī́ṣu)
vocative हरिणि (háriṇi) हरिण्यौ (háriṇyau)
हरिणी¹ (háriṇī¹)
हरिण्यः (háriṇyaḥ)
हरिणीः¹ (háriṇīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of हरिण
singular dual plural
nominative हरिणम् (hariṇám) हरिणे (hariṇé) हरिणानि (hariṇā́ni)
हरिणा¹ (hariṇā́¹)
accusative हरिणम् (hariṇám) हरिणे (hariṇé) हरिणानि (hariṇā́ni)
हरिणा¹ (hariṇā́¹)
instrumental हरिणेन (hariṇéna) हरिणाभ्याम् (hariṇā́bhyām) हरिणैः (hariṇaíḥ)
हरिणेभिः¹ (hariṇébhiḥ¹)
dative हरिणाय (hariṇā́ya) हरिणाभ्याम् (hariṇā́bhyām) हरिणेभ्यः (hariṇébhyaḥ)
ablative हरिणात् (hariṇā́t) हरिणाभ्याम् (hariṇā́bhyām) हरिणेभ्यः (hariṇébhyaḥ)
genitive हरिणस्य (hariṇásya) हरिणयोः (hariṇáyoḥ) हरिणानाम् (hariṇā́nām)
locative हरिणे (hariṇé) हरिणयोः (hariṇáyoḥ) हरिणेषु (hariṇéṣu)
vocative हरिण (háriṇa) हरिणे (háriṇe) हरिणानि (háriṇāni)
हरिणा¹ (háriṇā¹)
  • ¹Vedic

Noun

हरिण • (hariṇá) stemm

  1. a deer, antelope, stag
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.163.1:
      यदक्र॑न्दः प्रथ॒मं जाय॑मान उ॒द्यन्त्स॑मु॒द्रादु॒त वा॒ पुरी॑षात्।
      श्ये॒नस्य॑ प॒क्षा ह॑रि॒णस्य॑ बा॒हू उ॑प॒स्तुत्यं॒ महि॑ जा॒तं ते॑ अर्वन्॥
      yádákrandaḥ prathamáṃ jā́yamāna udyántsamudrā́dutá vā púrīṣāt.
      śyenásya pakṣā́ hariṇásya bāhū́ upastútyaṃ máhi jātáṃ te arvan.
      When, first springing into life, you neighed, proceeding from the sea or upper waters, you had the limbs of the deer, and eagle's wings.
      O Horse, your birth is near and must be lauded.

Declension

Masculine a-stem declension of हरिण
singular dual plural
nominative हरिणः (hariṇáḥ) हरिणौ (hariṇaú)
हरिणा¹ (hariṇā́¹)
हरिणाः (hariṇā́ḥ)
हरिणासः¹ (hariṇā́saḥ¹)
accusative हरिणम् (hariṇám) हरिणौ (hariṇaú)
हरिणा¹ (hariṇā́¹)
हरिणान् (hariṇā́n)
instrumental हरिणेन (hariṇéna) हरिणाभ्याम् (hariṇā́bhyām) हरिणैः (hariṇaíḥ)
हरिणेभिः¹ (hariṇébhiḥ¹)
dative हरिणाय (hariṇā́ya) हरिणाभ्याम् (hariṇā́bhyām) हरिणेभ्यः (hariṇébhyaḥ)
ablative हरिणात् (hariṇā́t) हरिणाभ्याम् (hariṇā́bhyām) हरिणेभ्यः (hariṇébhyaḥ)
genitive हरिणस्य (hariṇásya) हरिणयोः (hariṇáyoḥ) हरिणानाम् (hariṇā́nām)
locative हरिणे (hariṇé) हरिणयोः (hariṇáyoḥ) हरिणेषु (hariṇéṣu)
vocative हरिण (háriṇa) हरिणौ (háriṇau)
हरिणा¹ (háriṇā¹)
हरिणाः (háriṇāḥ)
हरिणासः¹ (háriṇāsaḥ¹)
  • ¹Vedic
  • हरिणी (hariṇī́, doe)

Descendants

  • Pali: hariṇa
  • Prakrit: 𑀳𑀭𑀺𑀡 (hariṇa)
  • Hindi: हिरन (hiran)
  • Sindhi: हरणु
  • Bengali: হরিণ (horin)
  • Assamese: হৰিণ (horin)

References