हरित

See also: हरित्

Hindi

Etymology

    Borrowed from Sanskrit हरित (harita).

    Pronunciation

    • (Delhi) IPA(key): /ɦə.ɾɪt̪/, [ɦɐ.ɾɪt̪]
    • Rhymes: -əɾɪt̪

    Adjective

    हरित • (harit) (indeclinable)

    1. (formal, in compounds) green
      Synonym: हरा (harā)

    Derived terms

    Sanskrit

    Alternative scripts

    Etymology

      From हरि (hári) +‎ -त (-ta). See also हरित् (harít).

      Pronunciation

      Adjective

      हरित • (hárita) stem

      1. yellowish
      2. pale
      3. greenish, green

      Declension

      Masculine a-stem declension of हरित
      singular dual plural
      nominative हरितः (háritaḥ) हरितौ (háritau)
      हरिता¹ (háritā¹)
      हरिताः (háritāḥ)
      हरितासः¹ (háritāsaḥ¹)
      accusative हरितम् (háritam) हरितौ (háritau)
      हरिता¹ (háritā¹)
      हरितान् (háritān)
      instrumental हरितेन (háritena) हरिताभ्याम् (háritābhyām) हरितैः (háritaiḥ)
      हरितेभिः¹ (háritebhiḥ¹)
      dative हरिताय (háritāya) हरिताभ्याम् (háritābhyām) हरितेभ्यः (háritebhyaḥ)
      ablative हरितात् (háritāt) हरिताभ्याम् (háritābhyām) हरितेभ्यः (háritebhyaḥ)
      genitive हरितस्य (háritasya) हरितयोः (háritayoḥ) हरितानाम् (háritānām)
      locative हरिते (hárite) हरितयोः (háritayoḥ) हरितेषु (háriteṣu)
      vocative हरित (hárita) हरितौ (háritau)
      हरिता¹ (háritā¹)
      हरिताः (háritāḥ)
      हरितासः¹ (háritāsaḥ¹)
      • ¹Vedic
      Feminine ī-stem declension of हरिणी
      singular dual plural
      nominative हरिणी (háriṇī) हरिण्यौ (háriṇyau)
      हरिणी¹ (háriṇī¹)
      हरिण्यः (háriṇyaḥ)
      हरिणीः¹ (háriṇīḥ¹)
      accusative हरिणीम् (háriṇīm) हरिण्यौ (háriṇyau)
      हरिणी¹ (háriṇī¹)
      हरिणीः (háriṇīḥ)
      instrumental हरिण्या (háriṇyā) हरिणीभ्याम् (háriṇībhyām) हरिणीभिः (háriṇībhiḥ)
      dative हरिण्यै (háriṇyai) हरिणीभ्याम् (háriṇībhyām) हरिणीभ्यः (háriṇībhyaḥ)
      ablative हरिण्याः (háriṇyāḥ)
      हरिण्यै² (háriṇyai²)
      हरिणीभ्याम् (háriṇībhyām) हरिणीभ्यः (háriṇībhyaḥ)
      genitive हरिण्याः (háriṇyāḥ)
      हरिण्यै² (háriṇyai²)
      हरिण्योः (háriṇyoḥ) हरिणीनाम् (háriṇīnām)
      locative हरिण्याम् (háriṇyām) हरिण्योः (háriṇyoḥ) हरिणीषु (háriṇīṣu)
      vocative हरिणि (háriṇi) हरिण्यौ (háriṇyau)
      हरिणी¹ (háriṇī¹)
      हरिण्यः (háriṇyaḥ)
      हरिणीः¹ (háriṇīḥ¹)
      • ¹Vedic
      • ²Brāhmaṇas
      Feminine ā-stem declension of हरिता
      singular dual plural
      nominative हरिता (háritā) हरिते (hárite) हरिताः (háritāḥ)
      accusative हरिताम् (háritām) हरिते (hárite) हरिताः (háritāḥ)
      instrumental हरितया (háritayā)
      हरिता¹ (háritā¹)
      हरिताभ्याम् (háritābhyām) हरिताभिः (háritābhiḥ)
      dative हरितायै (háritāyai) हरिताभ्याम् (háritābhyām) हरिताभ्यः (háritābhyaḥ)
      ablative हरितायाः (háritāyāḥ)
      हरितायै² (háritāyai²)
      हरिताभ्याम् (háritābhyām) हरिताभ्यः (háritābhyaḥ)
      genitive हरितायाः (háritāyāḥ)
      हरितायै² (háritāyai²)
      हरितयोः (háritayoḥ) हरितानाम् (háritānām)
      locative हरितायाम् (háritāyām) हरितयोः (háritayoḥ) हरितासु (háritāsu)
      vocative हरिते (hárite) हरिते (hárite) हरिताः (háritāḥ)
      • ¹Vedic
      • ²Brāhmaṇas
      Neuter a-stem declension of हरित
      singular dual plural
      nominative हरितम् (háritam) हरिते (hárite) हरितानि (háritāni)
      हरिता¹ (háritā¹)
      accusative हरितम् (háritam) हरिते (hárite) हरितानि (háritāni)
      हरिता¹ (háritā¹)
      instrumental हरितेन (háritena) हरिताभ्याम् (háritābhyām) हरितैः (háritaiḥ)
      हरितेभिः¹ (háritebhiḥ¹)
      dative हरिताय (háritāya) हरिताभ्याम् (háritābhyām) हरितेभ्यः (háritebhyaḥ)
      ablative हरितात् (háritāt) हरिताभ्याम् (háritābhyām) हरितेभ्यः (háritebhyaḥ)
      genitive हरितस्य (háritasya) हरितयोः (háritayoḥ) हरितानाम् (háritānām)
      locative हरिते (hárite) हरितयोः (háritayoḥ) हरितेषु (háriteṣu)
      vocative हरित (hárita) हरिते (hárite) हरितानि (háritāni)
      हरिता¹ (háritā¹)
      • ¹Vedic

      Noun

      हरित • (harita) stemm

      1. yellowish (the color)

      Declension

      Masculine a-stem declension of हरित
      singular dual plural
      nominative हरितः (haritaḥ) हरितौ (haritau)
      हरिता¹ (haritā¹)
      हरिताः (haritāḥ)
      हरितासः¹ (haritāsaḥ¹)
      accusative हरितम् (haritam) हरितौ (haritau)
      हरिता¹ (haritā¹)
      हरितान् (haritān)
      instrumental हरितेन (haritena) हरिताभ्याम् (haritābhyām) हरितैः (haritaiḥ)
      हरितेभिः¹ (haritebhiḥ¹)
      dative हरिताय (haritāya) हरिताभ्याम् (haritābhyām) हरितेभ्यः (haritebhyaḥ)
      ablative हरितात् (haritāt) हरिताभ्याम् (haritābhyām) हरितेभ्यः (haritebhyaḥ)
      genitive हरितस्य (haritasya) हरितयोः (haritayoḥ) हरितानाम् (haritānām)
      locative हरिते (harite) हरितयोः (haritayoḥ) हरितेषु (hariteṣu)
      vocative हरित (harita) हरितौ (haritau)
      हरिता¹ (haritā¹)
      हरिताः (haritāḥ)
      हरितासः¹ (haritāsaḥ¹)
      • ¹Vedic

      Descendants

      • Hindustani:
        Hindi: हरा (harā)
        Urdu: ہَرا (harā)
      • Kalasha: harílak
      • Kannada: ಹಸಿರು (hasiru)
      • Marathi: हिरवा (hirvā)
      • Nepali: हरियो (hariyo)
      Borrowings

      References