हरित्

Sanskrit

Alternative scripts

Etymology

    From हरि (hári, yellow, green); see there for more.[1]

    Pronunciation

    Adjective

    हरित् • (harít) stem

    1. pale yellow, pale red, green
    2. emerald

    Declension

    Masculine root-stem declension of हरित्
    singular dual plural
    nominative हरित् (harít) हरितौ (harítau)
    हरिता¹ (harítā¹)
    हरितः (harítaḥ)
    accusative हरितम् (harítam) हरितौ (harítau)
    हरिता¹ (harítā¹)
    हरितः (harítaḥ)
    instrumental हरिता (harítā) हरिद्भ्याम् (harídbhyām) हरिद्भिः (harídbhiḥ)
    dative हरिते (haríte) हरिद्भ्याम् (harídbhyām) हरिद्भ्यः (harídbhyaḥ)
    ablative हरितः (harítaḥ) हरिद्भ्याम् (harídbhyām) हरिद्भ्यः (harídbhyaḥ)
    genitive हरितः (harítaḥ) हरितोः (harítoḥ) हरिताम् (harítām)
    locative हरिति (haríti) हरितोः (harítoḥ) हरित्सु (harítsu)
    vocative हरित् (hárit) हरितौ (háritau)
    हरिता¹ (háritā¹)
    हरितः (háritaḥ)
    • ¹Vedic
    Feminine root-stem declension of हरित्
    singular dual plural
    nominative हरित् (harít) हरितौ (harítau)
    हरिता¹ (harítā¹)
    हरितः (harítaḥ)
    accusative हरितम् (harítam) हरितौ (harítau)
    हरिता¹ (harítā¹)
    हरितः (harítaḥ)
    instrumental हरिता (harítā) हरिद्भ्याम् (harídbhyām) हरिद्भिः (harídbhiḥ)
    dative हरिते (haríte) हरिद्भ्याम् (harídbhyām) हरिद्भ्यः (harídbhyaḥ)
    ablative हरितः (harítaḥ) हरिद्भ्याम् (harídbhyām) हरिद्भ्यः (harídbhyaḥ)
    genitive हरितः (harítaḥ) हरितोः (harítoḥ) हरिताम् (harítām)
    locative हरिति (haríti) हरितोः (harítoḥ) हरित्सु (harítsu)
    vocative हरित् (hárit) हरितौ (háritau)
    हरिता¹ (háritā¹)
    हरितः (háritaḥ)
    • ¹Vedic
    Neuter root-stem declension of हरित्
    singular dual plural
    nominative हरित् (harít) हरिती (harítī) हरिन्ति (harínti)
    accusative हरित् (harít) हरिती (harítī) हरिन्ति (harínti)
    instrumental हरिता (harítā) हरिद्भ्याम् (harídbhyām) हरिद्भिः (harídbhiḥ)
    dative हरिते (haríte) हरिद्भ्याम् (harídbhyām) हरिद्भ्यः (harídbhyaḥ)
    ablative हरितः (harítaḥ) हरिद्भ्याम् (harídbhyām) हरिद्भ्यः (harídbhyaḥ)
    genitive हरितः (harítaḥ) हरितोः (harítoḥ) हरिताम् (harítām)
    locative हरिति (haríti) हरितोः (harítoḥ) हरित्सु (harítsu)
    vocative हरित् (hárit) हरिती (háritī) हरिन्ति (hárinti)

    Noun

    हरित् • (harít) stemf

    1. (Vedic religion) a kind of reddish female horse belonging to the Gods
      सप्तहरितःsaptaharitaḥseven horses of the Sun
    2. a quarter of the sky
    3. (in the plural) rivers
      Synonym: नदी (nadī)
      • c. 700 BCE – 500 BCE, Yāska, Naighaṇṭuka 1.13

    Declension

    Feminine root-stem declension of हरित्
    singular dual plural
    nominative हरित् (harít) हरितौ (harítau)
    हरिता¹ (harítā¹)
    हरितः (harítaḥ)
    accusative हरितम् (harítam) हरितौ (harítau)
    हरिता¹ (harítā¹)
    हरितः (harítaḥ)
    instrumental हरिता (harítā) हरिद्भ्याम् (harídbhyām) हरिद्भिः (harídbhiḥ)
    dative हरिते (haríte) हरिद्भ्याम् (harídbhyām) हरिद्भ्यः (harídbhyaḥ)
    ablative हरितः (harítaḥ) हरिद्भ्याम् (harídbhyām) हरिद्भ्यः (harídbhyaḥ)
    genitive हरितः (harítaḥ) हरितोः (harítoḥ) हरिताम् (harítām)
    locative हरिति (haríti) हरितोः (harítoḥ) हरित्सु (harítsu)
    vocative हरित् (hárit) हरितौ (háritau)
    हरिता¹ (háritā¹)
    हरितः (háritaḥ)
    • ¹Vedic

    See also

    Colors in Sanskrit · रङ्ग (raṅga) (layout · text)
         श्वेत (śvetá), शुक्ल (śuklá), शुभ्र (śubhrá), धवल (dhavalá), गौर (gaurá)      धूमल (dhūmala), धूसर (dhūsara), पलित (palitá), मलिन (malina), रजत (rajata), कपोतक (kapotaká)      कृष्ण (kṛṣṇa), काल (kāla), श्याम (śyāma), श्याव (śyāva), कज्जल (kajjala)
                 रक्त (rakta), रुधिर (rudhira), सिन्दूर (sindūra), अरुष (aruṣa), ताम्र (tāmra); रोहित (rohita), लोहित (lohita)              नारङ्ग (nāraṅga), कमल (kamala); कद्रु (kadru), बभ्रु (babhru), कपिश (kapiśa)              पीत (pīta), कषाय (kaṣāya), पिङ्गल (piṅgala); पाण्डु (pāṇḍu), हिरण्य (hiraṇya),
                 शादहरित (śā́daharita)              हरित (harita), पलाश (palāśa), शाद्वल (śādvala), मारकत (mārakata)              नील (nī́la)
                 कपोतक (kapotaká)              आकाशवर्ण (ākāśavarṇa) , राजावर्त (rājāvarta), वैडूर्य (vaiḍūrya)              नील (nī́la), मेचक (mecaka), कालक (kālaka)
                 धूम्र (dhūmra); तुत्थ (tuttha)              शोण (śóṇa), नीललोहित (nīlalohita)              पाटल (pāṭala), अरुण (aruṇa), ब्रध्न (bradhna)

    References

    1. ^ Mayrhofer, Manfred (1996) “hári-”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume II, Heidelberg: Carl Winter Universitätsverlag, page 805

    Further reading