कद्रु

Sanskrit

Etymology

From Proto-Indo-Aryan *kádruṣ, from Proto-Indo-Iranian *kádruš, perhaps from the the BMAC substrate.[1]

Pronunciation

Adjective

कद्रु • (kádru) stem[2][3]

  1. brown, reddish-brown

Declension

Masculine u-stem declension of कद्रु
singular dual plural
nominative कद्रुः (kádruḥ) कद्रू (kádrū) कद्रवः (kádravaḥ)
accusative कद्रुम् (kádrum) कद्रू (kádrū) कद्रून् (kádrūn)
instrumental कद्रुणा (kádruṇā)
कद्र्वा¹ (kádrvā¹)
कद्रुभ्याम् (kádrubhyām) कद्रुभिः (kádrubhiḥ)
dative कद्रवे (kádrave) कद्रुभ्याम् (kádrubhyām) कद्रुभ्यः (kádrubhyaḥ)
ablative कद्रोः (kádroḥ) कद्रुभ्याम् (kádrubhyām) कद्रुभ्यः (kádrubhyaḥ)
genitive कद्रोः (kádroḥ) कद्र्वोः (kádrvoḥ) कद्रूणाम् (kádrūṇām)
locative कद्रौ (kádrau) कद्र्वोः (kádrvoḥ) कद्रुषु (kádruṣu)
vocative कद्रो (kádro) कद्रू (kádrū) कद्रवः (kádravaḥ)
  • ¹Vedic
Feminine u-stem declension of कद्रु
singular dual plural
nominative कद्रुः (kádruḥ) कद्रू (kádrū) कद्रवः (kádravaḥ)
accusative कद्रुम् (kádrum) कद्रू (kádrū) कद्रूः (kádrūḥ)
instrumental कद्र्वा (kádrvā) कद्रुभ्याम् (kádrubhyām) कद्रुभिः (kádrubhiḥ)
dative कद्रवे (kádrave)
कद्र्वै¹ (kádrvai¹)
कद्रुभ्याम् (kádrubhyām) कद्रुभ्यः (kádrubhyaḥ)
ablative कद्रोः (kádroḥ)
कद्र्वाः¹ (kádrvāḥ¹)
कद्र्वै² (kádrvai²)
कद्रुभ्याम् (kádrubhyām) कद्रुभ्यः (kádrubhyaḥ)
genitive कद्रोः (kádroḥ)
कद्र्वाः¹ (kádrvāḥ¹)
कद्र्वै² (kádrvai²)
कद्र्वोः (kádrvoḥ) कद्रूणाम् (kádrūṇām)
locative कद्रौ (kádrau)
कद्र्वाम्¹ (kádrvām¹)
कद्र्वोः (kádrvoḥ) कद्रुषु (kádruṣu)
vocative कद्रो (kádro) कद्रू (kádrū) कद्रवः (kádravaḥ)
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of कद्रु
singular dual plural
nominative कद्रु (kádru) कद्रुणी (kádruṇī) कद्रूणि (kádrūṇi)
कद्रु¹ (kádru¹)
कद्रू¹ (kádrū¹)
accusative कद्रु (kádru) कद्रुणी (kádruṇī) कद्रूणि (kádrūṇi)
कद्रु¹ (kádru¹)
कद्रू¹ (kádrū¹)
instrumental कद्रुणा (kádruṇā)
कद्र्वा¹ (kádrvā¹)
कद्रुभ्याम् (kádrubhyām) कद्रुभिः (kádrubhiḥ)
dative कद्रुणे (kádruṇe)
कद्रवे (kádrave)
कद्रुभ्याम् (kádrubhyām) कद्रुभ्यः (kádrubhyaḥ)
ablative कद्रुणः (kádruṇaḥ)
कद्रोः (kádroḥ)
कद्रुभ्याम् (kádrubhyām) कद्रुभ्यः (kádrubhyaḥ)
genitive कद्रुणः (kádruṇaḥ)
कद्रोः (kádroḥ)
कद्रुणोः (kádruṇoḥ)
कद्र्वोः (kádrvoḥ)
कद्रूणाम् (kádrūṇām)
locative कद्रुणि (kádruṇi)
कद्रौ (kádrau)
कद्रुणोः (kádruṇoḥ)
कद्र्वोः (kádrvoḥ)
कद्रुषु (kádruṣu)
vocative कद्रु (kádru)
कद्रो (kádro)
कद्रुणी (kádruṇī) कद्रूणि (kádrūṇi)
कद्रु¹ (kádru¹)
कद्रू¹ (kádrū¹)
  • ¹Vedic

Descendants

  • Dardic:
    • Khotanese: [script needed] (kadur, clayish, muddy)

Noun

कद्रु • (kádru) stemm

  1. tawny colour

Declension

Masculine u-stem declension of कद्रु
singular dual plural
nominative कद्रुः (kádruḥ) कद्रू (kádrū) कद्रवः (kádravaḥ)
accusative कद्रुम् (kádrum) कद्रू (kádrū) कद्रून् (kádrūn)
instrumental कद्रुणा (kádruṇā)
कद्र्वा¹ (kádrvā¹)
कद्रुभ्याम् (kádrubhyām) कद्रुभिः (kádrubhiḥ)
dative कद्रवे (kádrave) कद्रुभ्याम् (kádrubhyām) कद्रुभ्यः (kádrubhyaḥ)
ablative कद्रोः (kádroḥ) कद्रुभ्याम् (kádrubhyām) कद्रुभ्यः (kádrubhyaḥ)
genitive कद्रोः (kádroḥ) कद्र्वोः (kádrvoḥ) कद्रूणाम् (kádrūṇām)
locative कद्रौ (kádrau) कद्र्वोः (kádrvoḥ) कद्रुषु (kádruṣu)
vocative कद्रो (kádro) कद्रू (kádrū) कद्रवः (kádravaḥ)
  • ¹Vedic

Descendants

  • Indonesian: kadru (learned)

Noun

कद्रु • (kádru) stemf

  1. brown vessel for Soma
    • c. 1500 BCE – 1000 BCE, Ṛgveda 8.45.26:
      अपिबत्कद्रुवः सुतमिन्द्रः सहस्रबाह्वे ।
      अत्रादेदिष्ट पौंस्यम् ॥
      apibatkadruvaḥ sutamindraḥ sahasrabāhve.
      atrādediṣṭa pauṃsyam.
      • 1896 translation by Ralph T. H. Griffith
        In battle of a thousand arms Indra drank Kadru's Soma juice:
        There he displayed his manly might.

Declension

Feminine u-stem declension of कद्रु
singular dual plural
nominative कद्रुः (kádruḥ) कद्रू (kádrū) कद्रवः (kádravaḥ)
accusative कद्रुम् (kádrum) कद्रू (kádrū) कद्रूः (kádrūḥ)
instrumental कद्र्वा (kádrvā) कद्रुभ्याम् (kádrubhyām) कद्रुभिः (kádrubhiḥ)
dative कद्रवे (kádrave)
कद्र्वै¹ (kádrvai¹)
कद्रुभ्याम् (kádrubhyām) कद्रुभ्यः (kádrubhyaḥ)
ablative कद्रोः (kádroḥ)
कद्र्वाः¹ (kádrvāḥ¹)
कद्र्वै² (kádrvai²)
कद्रुभ्याम् (kádrubhyām) कद्रुभ्यः (kádrubhyaḥ)
genitive कद्रोः (kádroḥ)
कद्र्वाः¹ (kádrvāḥ¹)
कद्र्वै² (kádrvai²)
कद्र्वोः (kádrvoḥ) कद्रूणाम् (kádrūṇām)
locative कद्रौ (kádrau)
कद्र्वाम्¹ (kádrvām¹)
कद्र्वोः (kádrvoḥ) कद्रुषु (kádruṣu)
vocative कद्रो (kádro) कद्रू (kádrū) कद्रवः (kádravaḥ)
  • ¹Later Sanskrit
  • ²Brāhmaṇas

See also

Colors in Sanskrit · रङ्ग (raṅga) (layout · text)
     श्वेत (śvetá), शुक्ल (śuklá), शुभ्र (śubhrá), धवल (dhavalá), गौर (gaurá)      धूमल (dhūmala), धूसर (dhūsara), पलित (palitá), मलिन (malina), रजत (rajata), कपोतक (kapotaká)      कृष्ण (kṛṣṇa), काल (kāla), श्याम (śyāma), श्याव (śyāva), कज्जल (kajjala)
             रक्त (rakta), रुधिर (rudhira), सिन्दूर (sindūra), अरुष (aruṣa), ताम्र (tāmra); रोहित (rohita), लोहित (lohita)              नारङ्ग (nāraṅga), कमल (kamala); कद्रु (kadru), बभ्रु (babhru), कपिश (kapiśa)              पीत (pīta), कषाय (kaṣāya), पिङ्गल (piṅgala); पाण्डु (pāṇḍu), हिरण्य (hiraṇya),
             शादहरित (śā́daharita)              हरित (harita), पलाश (palāśa), शाद्वल (śādvala), मारकत (mārakata)              नील (nī́la)
             कपोतक (kapotaká)              आकाशवर्ण (ākāśavarṇa) , राजावर्त (rājāvarta), वैडूर्य (vaiḍūrya)              नील (nī́la), मेचक (mecaka), कालक (kālaka)
             धूम्र (dhūmra); तुत्थ (tuttha)              शोण (śóṇa), नीललोहित (nīlalohita)              पाटल (pāṭala), अरुण (aruṇa), ब्रध्न (bradhna)

References

  1. ^ Lubotsky, Alexander (1999) “The Indo-Iranian substratum”, in Early Contacts between Uralic and Indo-European: Linguistic and Archaeological Considerations[1], Helsinki, page 9
  2. ^ Monier Williams (1899) “कद्रु”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 248.
  3. ^ Turner, Ralph Lilley (1969–1985) “kádru”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press