हर्षण

Sanskrit

Alternative scripts

Etymology

From the root हृष् (hṛṣ, to be excited) +‎ -अण (-aṇa).

Pronunciation

Adjective

हर्षण • (hárṣaṇa) stem

  1. causing the hair of the body to stand erect
  2. thrilling with joy or desire
  3. gladdening, delightful, pleasant

Declension

Masculine a-stem declension of हर्षण
singular dual plural
nominative हर्षणः (hárṣaṇaḥ) हर्षणौ (hárṣaṇau)
हर्षणा¹ (hárṣaṇā¹)
हर्षणाः (hárṣaṇāḥ)
हर्षणासः¹ (hárṣaṇāsaḥ¹)
accusative हर्षणम् (hárṣaṇam) हर्षणौ (hárṣaṇau)
हर्षणा¹ (hárṣaṇā¹)
हर्षणान् (hárṣaṇān)
instrumental हर्षणेन (hárṣaṇena) हर्षणाभ्याम् (hárṣaṇābhyām) हर्षणैः (hárṣaṇaiḥ)
हर्षणेभिः¹ (hárṣaṇebhiḥ¹)
dative हर्षणाय (hárṣaṇāya) हर्षणाभ्याम् (hárṣaṇābhyām) हर्षणेभ्यः (hárṣaṇebhyaḥ)
ablative हर्षणात् (hárṣaṇāt) हर्षणाभ्याम् (hárṣaṇābhyām) हर्षणेभ्यः (hárṣaṇebhyaḥ)
genitive हर्षणस्य (hárṣaṇasya) हर्षणयोः (hárṣaṇayoḥ) हर्षणानाम् (hárṣaṇānām)
locative हर्षणे (hárṣaṇe) हर्षणयोः (hárṣaṇayoḥ) हर्षणेषु (hárṣaṇeṣu)
vocative हर्षण (hárṣaṇa) हर्षणौ (hárṣaṇau)
हर्षणा¹ (hárṣaṇā¹)
हर्षणाः (hárṣaṇāḥ)
हर्षणासः¹ (hárṣaṇāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of हर्षणा
singular dual plural
nominative हर्षणा (hárṣaṇā) हर्षणे (hárṣaṇe) हर्षणाः (hárṣaṇāḥ)
accusative हर्षणाम् (hárṣaṇām) हर्षणे (hárṣaṇe) हर्षणाः (hárṣaṇāḥ)
instrumental हर्षणया (hárṣaṇayā)
हर्षणा¹ (hárṣaṇā¹)
हर्षणाभ्याम् (hárṣaṇābhyām) हर्षणाभिः (hárṣaṇābhiḥ)
dative हर्षणायै (hárṣaṇāyai) हर्षणाभ्याम् (hárṣaṇābhyām) हर्षणाभ्यः (hárṣaṇābhyaḥ)
ablative हर्षणायाः (hárṣaṇāyāḥ)
हर्षणायै² (hárṣaṇāyai²)
हर्षणाभ्याम् (hárṣaṇābhyām) हर्षणाभ्यः (hárṣaṇābhyaḥ)
genitive हर्षणायाः (hárṣaṇāyāḥ)
हर्षणायै² (hárṣaṇāyai²)
हर्षणयोः (hárṣaṇayoḥ) हर्षणानाम् (hárṣaṇānām)
locative हर्षणायाम् (hárṣaṇāyām) हर्षणयोः (hárṣaṇayoḥ) हर्षणासु (hárṣaṇāsu)
vocative हर्षणे (hárṣaṇe) हर्षणे (hárṣaṇe) हर्षणाः (hárṣaṇāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of हर्षण
singular dual plural
nominative हर्षणम् (hárṣaṇam) हर्षणे (hárṣaṇe) हर्षणानि (hárṣaṇāni)
हर्षणा¹ (hárṣaṇā¹)
accusative हर्षणम् (hárṣaṇam) हर्षणे (hárṣaṇe) हर्षणानि (hárṣaṇāni)
हर्षणा¹ (hárṣaṇā¹)
instrumental हर्षणेन (hárṣaṇena) हर्षणाभ्याम् (hárṣaṇābhyām) हर्षणैः (hárṣaṇaiḥ)
हर्षणेभिः¹ (hárṣaṇebhiḥ¹)
dative हर्षणाय (hárṣaṇāya) हर्षणाभ्याम् (hárṣaṇābhyām) हर्षणेभ्यः (hárṣaṇebhyaḥ)
ablative हर्षणात् (hárṣaṇāt) हर्षणाभ्याम् (hárṣaṇābhyām) हर्षणेभ्यः (hárṣaṇebhyaḥ)
genitive हर्षणस्य (hárṣaṇasya) हर्षणयोः (hárṣaṇayoḥ) हर्षणानाम् (hárṣaṇānām)
locative हर्षणे (hárṣaṇe) हर्षणयोः (hárṣaṇayoḥ) हर्षणेषु (hárṣaṇeṣu)
vocative हर्षण (hárṣaṇa) हर्षणे (hárṣaṇe) हर्षणानि (hárṣaṇāni)
हर्षणा¹ (hárṣaṇā¹)
  • ¹Vedic

Noun

हर्षण • (hárṣaṇa) stemn

  1. bristling, erection
  2. erection of the sexual organ, sexual excitement
  3. the act of delighting, delight, joy, happiness

Declension

Neuter a-stem declension of हर्षण
singular dual plural
nominative हर्षणम् (hárṣaṇam) हर्षणे (hárṣaṇe) हर्षणानि (hárṣaṇāni)
हर्षणा¹ (hárṣaṇā¹)
accusative हर्षणम् (hárṣaṇam) हर्षणे (hárṣaṇe) हर्षणानि (hárṣaṇāni)
हर्षणा¹ (hárṣaṇā¹)
instrumental हर्षणेन (hárṣaṇena) हर्षणाभ्याम् (hárṣaṇābhyām) हर्षणैः (hárṣaṇaiḥ)
हर्षणेभिः¹ (hárṣaṇebhiḥ¹)
dative हर्षणाय (hárṣaṇāya) हर्षणाभ्याम् (hárṣaṇābhyām) हर्षणेभ्यः (hárṣaṇebhyaḥ)
ablative हर्षणात् (hárṣaṇāt) हर्षणाभ्याम् (hárṣaṇābhyām) हर्षणेभ्यः (hárṣaṇebhyaḥ)
genitive हर्षणस्य (hárṣaṇasya) हर्षणयोः (hárṣaṇayoḥ) हर्षणानाम् (hárṣaṇānām)
locative हर्षणे (hárṣaṇe) हर्षणयोः (hárṣaṇayoḥ) हर्षणेषु (hárṣaṇeṣu)
vocative हर्षण (hárṣaṇa) हर्षणे (hárṣaṇe) हर्षणानि (hárṣaṇāni)
हर्षणा¹ (hárṣaṇā¹)
  • ¹Vedic