हर्षित

Hindi

Etymology

Borrowed from Sanskrit हर्षित (harṣita). By surface analysis, हर्ष (harṣ) +‎ -इत (-it).

Pronunciation

  • (Delhi) IPA(key): /ɦəɾ.ʂɪt̪/, [ɦɐɾ.ʃɪt̪]

Adjective

हर्षित • (harṣit) (indeclinable) (rare, formal)

  1. delighted, joyful, cheerful

Noun

हर्षित • (harṣitm

  1. joy, delight

Declension

Declension of हर्षित (masc cons-stem)
singular plural
direct हर्षित
harṣit
हर्षित
harṣit
oblique हर्षित
harṣit
हर्षितों
harṣitõ
vocative हर्षित
harṣit
हर्षितो
harṣito

Proper noun

हर्षित • (harṣitm

  1. a male given name, Harshit, from Sanskrit

Declension

Declension of हर्षित (masc cons-stem)
singular plural
direct हर्षित
harṣit
हर्षित
harṣit
oblique हर्षित
harṣit
हर्षितों
harṣitõ
vocative हर्षित
harṣit
हर्षितो
harṣito

References

Sanskrit

Alternative scripts

Etymology

From हर्ष (harṣa) +‎ -इत (-ita).

Pronunciation

Adjective

हर्षित • (harṣita) stem

  1. made to stand erect, bristling
  2. gladdened, delighted, charmed, pleased, happy

Declension

Masculine a-stem declension of हर्षित
singular dual plural
nominative हर्षितः (harṣitaḥ) हर्षितौ (harṣitau)
हर्षिता¹ (harṣitā¹)
हर्षिताः (harṣitāḥ)
हर्षितासः¹ (harṣitāsaḥ¹)
accusative हर्षितम् (harṣitam) हर्षितौ (harṣitau)
हर्षिता¹ (harṣitā¹)
हर्षितान् (harṣitān)
instrumental हर्षितेन (harṣitena) हर्षिताभ्याम् (harṣitābhyām) हर्षितैः (harṣitaiḥ)
हर्षितेभिः¹ (harṣitebhiḥ¹)
dative हर्षिताय (harṣitāya) हर्षिताभ्याम् (harṣitābhyām) हर्षितेभ्यः (harṣitebhyaḥ)
ablative हर्षितात् (harṣitāt) हर्षिताभ्याम् (harṣitābhyām) हर्षितेभ्यः (harṣitebhyaḥ)
genitive हर्षितस्य (harṣitasya) हर्षितयोः (harṣitayoḥ) हर्षितानाम् (harṣitānām)
locative हर्षिते (harṣite) हर्षितयोः (harṣitayoḥ) हर्षितेषु (harṣiteṣu)
vocative हर्षित (harṣita) हर्षितौ (harṣitau)
हर्षिता¹ (harṣitā¹)
हर्षिताः (harṣitāḥ)
हर्षितासः¹ (harṣitāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of हर्षिता
singular dual plural
nominative हर्षिता (harṣitā) हर्षिते (harṣite) हर्षिताः (harṣitāḥ)
accusative हर्षिताम् (harṣitām) हर्षिते (harṣite) हर्षिताः (harṣitāḥ)
instrumental हर्षितया (harṣitayā)
हर्षिता¹ (harṣitā¹)
हर्षिताभ्याम् (harṣitābhyām) हर्षिताभिः (harṣitābhiḥ)
dative हर्षितायै (harṣitāyai) हर्षिताभ्याम् (harṣitābhyām) हर्षिताभ्यः (harṣitābhyaḥ)
ablative हर्षितायाः (harṣitāyāḥ)
हर्षितायै² (harṣitāyai²)
हर्षिताभ्याम् (harṣitābhyām) हर्षिताभ्यः (harṣitābhyaḥ)
genitive हर्षितायाः (harṣitāyāḥ)
हर्षितायै² (harṣitāyai²)
हर्षितयोः (harṣitayoḥ) हर्षितानाम् (harṣitānām)
locative हर्षितायाम् (harṣitāyām) हर्षितयोः (harṣitayoḥ) हर्षितासु (harṣitāsu)
vocative हर्षिते (harṣite) हर्षिते (harṣite) हर्षिताः (harṣitāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of हर्षित
singular dual plural
nominative हर्षितम् (harṣitam) हर्षिते (harṣite) हर्षितानि (harṣitāni)
हर्षिता¹ (harṣitā¹)
accusative हर्षितम् (harṣitam) हर्षिते (harṣite) हर्षितानि (harṣitāni)
हर्षिता¹ (harṣitā¹)
instrumental हर्षितेन (harṣitena) हर्षिताभ्याम् (harṣitābhyām) हर्षितैः (harṣitaiḥ)
हर्षितेभिः¹ (harṣitebhiḥ¹)
dative हर्षिताय (harṣitāya) हर्षिताभ्याम् (harṣitābhyām) हर्षितेभ्यः (harṣitebhyaḥ)
ablative हर्षितात् (harṣitāt) हर्षिताभ्याम् (harṣitābhyām) हर्षितेभ्यः (harṣitebhyaḥ)
genitive हर्षितस्य (harṣitasya) हर्षितयोः (harṣitayoḥ) हर्षितानाम् (harṣitānām)
locative हर्षिते (harṣite) हर्षितयोः (harṣitayoḥ) हर्षितेषु (harṣiteṣu)
vocative हर्षित (harṣita) हर्षिते (harṣite) हर्षितानि (harṣitāni)
हर्षिता¹ (harṣitā¹)
  • ¹Vedic

Noun

हर्षित • (harṣita) stemn

  1. joy, delight

Declension

Neuter a-stem declension of हर्षित
singular dual plural
nominative हर्षितम् (harṣitam) हर्षिते (harṣite) हर्षितानि (harṣitāni)
हर्षिता¹ (harṣitā¹)
accusative हर्षितम् (harṣitam) हर्षिते (harṣite) हर्षितानि (harṣitāni)
हर्षिता¹ (harṣitā¹)
instrumental हर्षितेन (harṣitena) हर्षिताभ्याम् (harṣitābhyām) हर्षितैः (harṣitaiḥ)
हर्षितेभिः¹ (harṣitebhiḥ¹)
dative हर्षिताय (harṣitāya) हर्षिताभ्याम् (harṣitābhyām) हर्षितेभ्यः (harṣitebhyaḥ)
ablative हर्षितात् (harṣitāt) हर्षिताभ्याम् (harṣitābhyām) हर्षितेभ्यः (harṣitebhyaḥ)
genitive हर्षितस्य (harṣitasya) हर्षितयोः (harṣitayoḥ) हर्षितानाम् (harṣitānām)
locative हर्षिते (harṣite) हर्षितयोः (harṣitayoḥ) हर्षितेषु (harṣiteṣu)
vocative हर्षित (harṣita) हर्षिते (harṣite) हर्षितानि (harṣitāni)
हर्षिता¹ (harṣitā¹)
  • ¹Vedic

Descendants

  • Hindi: हर्षित (harṣit)

References