हलन्त

Sanskrit

Etymology

    Coined by Pāṇini from हल् (hal, Pāṇinian term for consonants) +‎ अन्त॑ (ánta, end).

    Pronunciation

    Adjective

    हलन्त • (halanta) stem

    1. (grammar) ending in a consonant
      • c. 600 BCE – 400 BCE, Pāṇini, Aṣṭādhyāyī 1.2.10:
        हलन्ताच्च
        halantācca
        (please add an English translation of this quotation)

    Declension

    Masculine a-stem declension of हलन्त
    singular dual plural
    nominative हलन्तः (halantaḥ) हलन्तौ (halantau)
    हलन्ता¹ (halantā¹)
    हलन्ताः (halantāḥ)
    हलन्तासः¹ (halantāsaḥ¹)
    accusative हलन्तम् (halantam) हलन्तौ (halantau)
    हलन्ता¹ (halantā¹)
    हलन्तान् (halantān)
    instrumental हलन्तेन (halantena) हलन्ताभ्याम् (halantābhyām) हलन्तैः (halantaiḥ)
    हलन्तेभिः¹ (halantebhiḥ¹)
    dative हलन्ताय (halantāya) हलन्ताभ्याम् (halantābhyām) हलन्तेभ्यः (halantebhyaḥ)
    ablative हलन्तात् (halantāt) हलन्ताभ्याम् (halantābhyām) हलन्तेभ्यः (halantebhyaḥ)
    genitive हलन्तस्य (halantasya) हलन्तयोः (halantayoḥ) हलन्तानाम् (halantānām)
    locative हलन्ते (halante) हलन्तयोः (halantayoḥ) हलन्तेषु (halanteṣu)
    vocative हलन्त (halanta) हलन्तौ (halantau)
    हलन्ता¹ (halantā¹)
    हलन्ताः (halantāḥ)
    हलन्तासः¹ (halantāsaḥ¹)
    • ¹Vedic
    Feminine ā-stem declension of हलन्ता
    singular dual plural
    nominative हलन्ता (halantā) हलन्ते (halante) हलन्ताः (halantāḥ)
    accusative हलन्ताम् (halantām) हलन्ते (halante) हलन्ताः (halantāḥ)
    instrumental हलन्तया (halantayā)
    हलन्ता¹ (halantā¹)
    हलन्ताभ्याम् (halantābhyām) हलन्ताभिः (halantābhiḥ)
    dative हलन्तायै (halantāyai) हलन्ताभ्याम् (halantābhyām) हलन्ताभ्यः (halantābhyaḥ)
    ablative हलन्तायाः (halantāyāḥ)
    हलन्तायै² (halantāyai²)
    हलन्ताभ्याम् (halantābhyām) हलन्ताभ्यः (halantābhyaḥ)
    genitive हलन्तायाः (halantāyāḥ)
    हलन्तायै² (halantāyai²)
    हलन्तयोः (halantayoḥ) हलन्तानाम् (halantānām)
    locative हलन्तायाम् (halantāyām) हलन्तयोः (halantayoḥ) हलन्तासु (halantāsu)
    vocative हलन्ते (halante) हलन्ते (halante) हलन्ताः (halantāḥ)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of हलन्त
    singular dual plural
    nominative हलन्तम् (halantam) हलन्ते (halante) हलन्तानि (halantāni)
    हलन्ता¹ (halantā¹)
    accusative हलन्तम् (halantam) हलन्ते (halante) हलन्तानि (halantāni)
    हलन्ता¹ (halantā¹)
    instrumental हलन्तेन (halantena) हलन्ताभ्याम् (halantābhyām) हलन्तैः (halantaiḥ)
    हलन्तेभिः¹ (halantebhiḥ¹)
    dative हलन्ताय (halantāya) हलन्ताभ्याम् (halantābhyām) हलन्तेभ्यः (halantebhyaḥ)
    ablative हलन्तात् (halantāt) हलन्ताभ्याम् (halantābhyām) हलन्तेभ्यः (halantebhyaḥ)
    genitive हलन्तस्य (halantasya) हलन्तयोः (halantayoḥ) हलन्तानाम् (halantānām)
    locative हलन्ते (halante) हलन्तयोः (halantayoḥ) हलन्तेषु (halanteṣu)
    vocative हलन्त (halanta) हलन्ते (halante) हलन्तानि (halantāni)
    हलन्ता¹ (halantā¹)
    • ¹Vedic

    Noun

    हलन्त • (halanta) stem?

    1. halant, virama (a diacritic in Devanagari that removes the inherent vowel from a consonant)

    Descendants

    • Hindi: हलंत (halant)
    • Kannada: ಹಲಂತ (halanta)
    • Marathi: हलंत (halanta)
    • Odia: ହଳନ୍ତ (haḷanta)
    • Punjabi: ਹਲਂਤ (halant)
    • Telugu: హలంతు (halantu)