हवि

Hindi

Etymology

    Learned borrowing from Sanskrit हविः (haviḥ).

    Pronunciation

    • (Delhi) IPA(key): /ɦə.ʋiː/, [ɦɐ.ʋiː]

    Noun

    हवि • (havim

    1. oblation, offering
      • 1988, भारत एक खोज [bhārat ek khoj] (television production), via DD National:
        वह था हिरण्यगर्भ सृष्टि से पहले विद्यमान
        वही तो सारे भूत जात का स्वामी महान
        जो है अस्तित्वमान धरती-आसमान धारण कर
        ऐसे किस देवता की उपासना करें हम हवि देकर
        vah thā hiraṇyagarbh sŕṣṭi se pahle vidyamān
        vahī to sāre bhūt jāt kā svāmī mahān
        jo hai astitvamān dhartī-āsmān dhāraṇ kar
        aise kis devtā kī upāsnā karẽ ham havi dekar
        [original: हिरण्यगर्भस् सम् अवर्तताग्रे भूतस्य जातः पतिर् एक आसीत् । स दाधार पृथिवीं द्याम् उतेमां कस्मै देवाय हविषा विधेम ॥]
        hiraṇyagarbhas sam avartatāgre bhūtasya jātaḥ patir eka āsīt. sa dādhāra pṛthivīṃ dyām utemāṃ kasmai devāya haviṣā vidhema.
        He was Hiraṇyagarbha, existent before the creation
        The great Lord of all created beings
        The existent one holding up the Earth and the Sky
        Which such God shall we venerate by giving oblations

    Declension

    Declension of हवि (masc i-stem)
    singular plural
    direct हवि
    havi
    हवि
    havi
    oblique हवि
    havi
    हवियों
    haviyõ
    vocative हवि
    havi
    हवियो
    haviyo

    References