हविस्

Sanskrit

Alternative scripts

Etymology

    From Proto-Indo-European *ǵʰow-í-s, from *ǵʰew- (to pour). By surface analysis, from the root हु (hu, to sacrifice, oblate) +‎ -इस् (-is).

    Pronunciation

    Noun

    हविस् • (havís) stemn

    1. oblation, offering; anything offered as an oblation
      • c. 1500 BCE – 1000 BCE, Ṛgveda 10.121.1:
        हि॒र॒ण्य॒ग॒र्भस् सम् अ॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒र् एक॑ आसीत् ।
        स दा॑धार पृथि॒वीं द्याम् उ॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
        hiraṇyagarbhás sám avartatā́gre bhūtásya jātáḥ pátir éka āsīt.
        sá dādhāra pṛthivī́ṃ dyā́m utémā́ṃ kásmai devā́ya havíṣā vidhema.
        Hiraṇyagarbha was present at the beginning; when born, he was the sole lord of created beings;
        He upheld the Earth and Heaven; who shall we offer venerate with an oblation?
    2. ghee, clarified butter
      • c. 700 CE – 900 CE, Bhāgavata Purāṇa 9.19.14:
        न जातु कामः कामानाम् उपभोगेन शाम्यति ।
        हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥
        na jātu kāmaḥ kāmānām upabhogena śāmyati.
        haviṣā kṛṣṇavartmeva bhūya evābhivardhate.
        Desires can not be stopped by fulfilling them with enjoyment;
        As a fire only increases on adding ghee.

    Declension

    Neuter is-stem declension of हविस्
    singular dual plural
    nominative हविः (havíḥ) हविषी (havíṣī) हवींषि (havī́ṃṣi)
    accusative हविः (havíḥ) हविषी (havíṣī) हवींषि (havī́ṃṣi)
    instrumental हविषा (havíṣā) हविर्भ्याम् (havírbhyām) हविर्भिः (havírbhiḥ)
    dative हविषे (havíṣe) हविर्भ्याम् (havírbhyām) हविर्भ्यः (havírbhyaḥ)
    ablative हविषः (havíṣaḥ) हविर्भ्याम् (havírbhyām) हविर्भ्यः (havírbhyaḥ)
    genitive हविषः (havíṣaḥ) हविषोः (havíṣoḥ) हविषाम् (havíṣām)
    locative हविषि (havíṣi) हविषोः (havíṣoḥ) हविःषु (havíḥṣu)
    vocative हविः (háviḥ) हविषी (háviṣī) हवींषि (hávīṃṣi)

    Derived terms

    • हविरद् (havirad, eating oblations)
    • हविष्करण (haviṣkaraṇa)
    • हविष्कृत् (haviṣkṛt)
    • हविष्टस् (haviṣṭas)
    • हविष्पति (haviṣpati)
    • हविष्पा (haviṣpā)
    • हविष्मत् (haviṣmat)
    • हविष्य (haviṣya)

    Descendants

    • Hindi: हवि (havi)

    References