-इस्

Sanskrit

    Suffix

    -इस् • (-isn

    1. forms nominal derivatives from roots
      Synonyms: -अस् (-as), -अ (-a)

    Declension

    Neuter is-stem declension of -इस्
    singular dual plural
    nominative -इः (-iḥ) -इषी (-iṣī) -ईंषि (-īṃṣi)
    accusative -इः (-iḥ) -इषी (-iṣī) -ईंषि (-īṃṣi)
    instrumental -इषा (-iṣā) -इर्भ्याम् (-irbhyām) -इर्भिः (-irbhiḥ)
    dative -इषे (-iṣe) -इर्भ्याम् (-irbhyām) -इर्भ्यः (-irbhyaḥ)
    ablative -इषः (-iṣaḥ) -इर्भ्याम् (-irbhyām) -इर्भ्यः (-irbhyaḥ)
    genitive -इषः (-iṣaḥ) -इषोः (-iṣoḥ) -इषाम् (-iṣām)
    locative -इषि (-iṣi) -इषोः (-iṣoḥ) -इःषु (-iḥṣu)
    vocative -इः (-iḥ) -इषी (-iṣī) -ईंषि (-īṃṣi)

    Derived terms

    Sanskrit terms suffixed with -इस्