वर्तिस्

Sanskrit

Alternative scripts

Etymology

    From the root वृत् (vṛt, to turn, go round, revolve; to move; to exist, be) +‎ -इस् (-is).

    Pronunciation

    Noun

    वर्तिस् • (vartís) stemn

    1. circuit, orbit
    2. way, path
      Synonyms: मार्ग (mārga), पथ (patha)
    3. lodging, abode, dwelling
      Synonym: वास (vāsa)
      • c. 1500 BCE – 1000 BCE, Ṛgveda 1.184.5:
        ए॒ष वां॒ स्तोमो॑ अश्विनाव् अकारि॒ माने॑भिर् मघवाना सुवृ॒क्ति ।
        या॒तं व॒र्तिस् तन॑याय॒ त्मने॑ चा॒गस्त्ये॑ नासत्या॒ मद॑न्ता ॥
        eṣá vāṃ stómo aśvināv akāri mā́nebhir maghavānā suvṛktí.
        yātáṃ vartís tánayāya tmáne cāgástye nāsatyā mádantā.
        O munificent Aśvins, for you this good praise was made, with honour.
        Come to our abode for us and for our children, O Nāsatyas, rejoicing in Agastya.

    Declension

    Neuter is-stem declension of वर्तिस्
    singular dual plural
    nominative वर्तिः (vartíḥ) वर्तिषी (vartíṣī) वर्तींषि (vartī́ṃṣi)
    accusative वर्तिः (vartíḥ) वर्तिषी (vartíṣī) वर्तींषि (vartī́ṃṣi)
    instrumental वर्तिषा (vartíṣā) वर्तिर्भ्याम् (vartírbhyām) वर्तिर्भिः (vartírbhiḥ)
    dative वर्तिषे (vartíṣe) वर्तिर्भ्याम् (vartírbhyām) वर्तिर्भ्यः (vartírbhyaḥ)
    ablative वर्तिषः (vartíṣaḥ) वर्तिर्भ्याम् (vartírbhyām) वर्तिर्भ्यः (vartírbhyaḥ)
    genitive वर्तिषः (vartíṣaḥ) वर्तिषोः (vartíṣoḥ) वर्तिषाम् (vartíṣām)
    locative वर्तिषि (vartíṣi) वर्तिषोः (vartíṣoḥ) वर्तिःषु (vartíḥṣu)
    vocative वर्तिः (vártiḥ) वर्तिषी (vártiṣī) वर्तींषि (vártīṃṣi)

    References