हार्द
Sanskrit
Etymology
Vṛddhi derivative of हृद् (hṛd).
Pronunciation
- (Vedic) IPA(key): /ɦɑ́ːɾ.dɐ/
- (Classical Sanskrit) IPA(key): /ɦɑːɾ.d̪ɐ/
Adjective
हार्द • (hā́rda) stem
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | हार्दः (hā́rdaḥ) | हार्दौ (hā́rdau) हार्दा¹ (hā́rdā¹) |
हार्दाः (hā́rdāḥ) हार्दासः¹ (hā́rdāsaḥ¹) |
| accusative | हार्दम् (hā́rdam) | हार्दौ (hā́rdau) हार्दा¹ (hā́rdā¹) |
हार्दान् (hā́rdān) |
| instrumental | हार्देन (hā́rdena) | हार्दाभ्याम् (hā́rdābhyām) | हार्दैः (hā́rdaiḥ) हार्देभिः¹ (hā́rdebhiḥ¹) |
| dative | हार्दाय (hā́rdāya) | हार्दाभ्याम् (hā́rdābhyām) | हार्देभ्यः (hā́rdebhyaḥ) |
| ablative | हार्दात् (hā́rdāt) | हार्दाभ्याम् (hā́rdābhyām) | हार्देभ्यः (hā́rdebhyaḥ) |
| genitive | हार्दस्य (hā́rdasya) | हार्दयोः (hā́rdayoḥ) | हार्दानाम् (hā́rdānām) |
| locative | हार्दे (hā́rde) | हार्दयोः (hā́rdayoḥ) | हार्देषु (hā́rdeṣu) |
| vocative | हार्द (hā́rda) | हार्दौ (hā́rdau) हार्दा¹ (hā́rdā¹) |
हार्दाः (hā́rdāḥ) हार्दासः¹ (hā́rdāsaḥ¹) |
- ¹Vedic
| singular | dual | plural | |
|---|---|---|---|
| nominative | हार्दा (hā́rdā) | हार्दे (hā́rde) | हार्दाः (hā́rdāḥ) |
| accusative | हार्दाम् (hā́rdām) | हार्दे (hā́rde) | हार्दाः (hā́rdāḥ) |
| instrumental | हार्दया (hā́rdayā) हार्दा¹ (hā́rdā¹) |
हार्दाभ्याम् (hā́rdābhyām) | हार्दाभिः (hā́rdābhiḥ) |
| dative | हार्दायै (hā́rdāyai) | हार्दाभ्याम् (hā́rdābhyām) | हार्दाभ्यः (hā́rdābhyaḥ) |
| ablative | हार्दायाः (hā́rdāyāḥ) हार्दायै² (hā́rdāyai²) |
हार्दाभ्याम् (hā́rdābhyām) | हार्दाभ्यः (hā́rdābhyaḥ) |
| genitive | हार्दायाः (hā́rdāyāḥ) हार्दायै² (hā́rdāyai²) |
हार्दयोः (hā́rdayoḥ) | हार्दानाम् (hā́rdānām) |
| locative | हार्दायाम् (hā́rdāyām) | हार्दयोः (hā́rdayoḥ) | हार्दासु (hā́rdāsu) |
| vocative | हार्दे (hā́rde) | हार्दे (hā́rde) | हार्दाः (hā́rdāḥ) |
- ¹Vedic
- ²Brāhmaṇas
| singular | dual | plural | |
|---|---|---|---|
| nominative | हार्दम् (hā́rdam) | हार्दे (hā́rde) | हार्दानि (hā́rdāni) हार्दा¹ (hā́rdā¹) |
| accusative | हार्दम् (hā́rdam) | हार्दे (hā́rde) | हार्दानि (hā́rdāni) हार्दा¹ (hā́rdā¹) |
| instrumental | हार्देन (hā́rdena) | हार्दाभ्याम् (hā́rdābhyām) | हार्दैः (hā́rdaiḥ) हार्देभिः¹ (hā́rdebhiḥ¹) |
| dative | हार्दाय (hā́rdāya) | हार्दाभ्याम् (hā́rdābhyām) | हार्देभ्यः (hā́rdebhyaḥ) |
| ablative | हार्दात् (hā́rdāt) | हार्दाभ्याम् (hā́rdābhyām) | हार्देभ्यः (hā́rdebhyaḥ) |
| genitive | हार्दस्य (hā́rdasya) | हार्दयोः (hā́rdayoḥ) | हार्दानाम् (hā́rdānām) |
| locative | हार्दे (hā́rde) | हार्दयोः (hā́rdayoḥ) | हार्देषु (hā́rdeṣu) |
| vocative | हार्द (hā́rda) | हार्दे (hā́rde) | हार्दानि (hā́rdāni) हार्दा¹ (hā́rdā¹) |
- ¹Vedic
Noun
हार्द • (hā́rda) stem, n
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | हार्दम् (hārdam) | हार्दे (hārde) | हार्दानि (hārdāni) हार्दा¹ (hārdā¹) |
| accusative | हार्दम् (hārdam) | हार्दे (hārde) | हार्दानि (hārdāni) हार्दा¹ (hārdā¹) |
| instrumental | हार्देन (hārdena) | हार्दाभ्याम् (hārdābhyām) | हार्दैः (hārdaiḥ) हार्देभिः¹ (hārdebhiḥ¹) |
| dative | हार्दाय (hārdāya) | हार्दाभ्याम् (hārdābhyām) | हार्देभ्यः (hārdebhyaḥ) |
| ablative | हार्दात् (hārdāt) | हार्दाभ्याम् (hārdābhyām) | हार्देभ्यः (hārdebhyaḥ) |
| genitive | हार्दस्य (hārdasya) | हार्दयोः (hārdayoḥ) | हार्दानाम् (hārdānām) |
| locative | हार्दे (hārde) | हार्दयोः (hārdayoḥ) | हार्देषु (hārdeṣu) |
| vocative | हार्द (hārda) | हार्दे (hārde) | हार्दानि (hārdāni) हार्दा¹ (hārdā¹) |
- ¹Vedic
References
- Monier Williams (1899) “हार्द”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 1297.