हास्य

Hindi

Etymology

Borrowed from Sanskrit हास्य (hāsyá).

Noun

हास्य • (hāsyam (Urdu spelling هاسيہ)

  1. laughter
  2. laughing
  3. mirth
  4. jest
  5. amusement

Declension

Declension of हास्य (masc cons-stem)
singular plural
direct हास्य
hāsya
हास्य
hāsya
oblique हास्य
hāsya
हास्यों
hāsyõ
vocative हास्य
hāsya
हास्यो
hāsyo

Adjective

हास्य • (hāsya) (indeclinable, Urdu spelling هاسيہ)

  1. laughable
  2. ridiculous
  3. to be laughed at

Derived terms

  • अट्टहास्य (aṭṭahāsya)
  • उपहास्य (uphāsya)
  • उपहास्यता (uphāsyatā)
  • परिहास्य (parihāsya)
  • हास्य-चित्र (hāsya-citra)
  • हास्य-विनोद (hāsya-vinod)
  • हास्यकर (hāsyakar)
  • हास्यकार (hāsyakār)
  • हास्यकारक (hāsyakārak)
  • हास्यपद (hāsyapad)
  • हास्यपूर्ण (hāsyapūrṇ)
  • हास्यप्रद (hāsyaprad)
  • हास्यरस (hāsyaras)
  • हास्यवृत्ति (hāsyavŕtti)
  • हास्यास्पद (hāsyāspad)
  • हास्योन्मुख (hāsyonmukh)

References

Marathi

Etymology

Borrowed from Sanskrit हास्य (hāsya). First attested as Old Marathi 𑘮𑘰𑘽𑘭𑘰 (hāṃsā, laughter).

Pronunciation

  • IPA(key): /ɦas.jə/
  • Hyphenation: हास्‧य
  • Rhymes:

Noun

हास्य • (hāsyam

  1. laughter
  2. mirth
  3. smile

Declension

Declension of हास्य (neut cons-stem)
direct
singular
हास्य
hāsya
direct
plural
हास्ये, हास्यं
hāsye, hāsya
singular
एकवचन
plural
अनेकवचन
nominative
प्रथमा
हास्य
hāsya
हास्ये, हास्यं
hāsye, hāsya
oblique
सामान्यरूप
हास्या
hāsyā
हास्यां-
hāsyān-
acc. / dative
द्वितीया / चतुर्थी
हास्याला
hāsyālā
हास्यांना
hāsyānnā
ergative हास्याने, हास्यानं
hāsyāne, hāsyāna
हास्यांनी
hāsyānnī
instrumental हास्याशी
hāsyāśī
हास्यांशी
hāsyānśī
locative
सप्तमी
हास्यात
hāsyāt
हास्यांत
hāsyāt
vocative
संबोधन
हास्या
hāsyā
हास्यांनो
hāsyānno
Oblique Note: The oblique case precedes all postpositions.
There is no space between the stem and the postposition.
Locative Note: -त (-ta) is a postposition.
Genitive declension of हास्य (neut cons-stem)
masculine object
पुल्लिंगी कर्म
feminine object
स्त्रीलिंगी कर्म
neuter object
नपुसकलिंगी कर्म
oblique
सामान्यरूप
singular
एकवचन
plural
अनेकवचन
singular
एकवचन
plural
अनेकवचन
singular*
एकवचन
plural
अनेकवचन
singular subject
एकवचनी कर्ता
हास्याचा
hāsyāċā
हास्याचे
hāsyāċe
हास्याची
hāsyācī
हास्याच्या
hāsyācā
हास्याचे, हास्याचं
hāsyāċe, hāsyāċa
हास्याची
hāsyācī
हास्याच्या
hāsyācā
plural subject
अनेकवचनी कर्ता
हास्यांचा
hāsyānċā
हास्यांचे
hāsyānċe
हास्यांची
hāsyāñcī
हास्यांच्या
hāsyāncā
हास्यांचे, हास्यांचं
hāsyānċe, hāsyānċa
हास्यांची
hāsyāñcī
हास्यांच्या
hāsyāñcā
* Note: Word-final (e) in neuter words is alternatively written with the anusvara and pronounced as (a).
Oblique Note: For most postpostions, the oblique genitive can be optionally inserted between the stem and the postposition.

Synonyms

  • प्रहास (prahās)
  • हसू (hasū)

Derived terms

References

  • Berntsen, Maxine (1982–1983) “हास्य”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies
  • Shridhar Ganesh Vaze (1911) “हास्य”, in The Aryabhusan School Dictionary, Poona: Arya-Bhushan Press
  • Shankar Gopal Tulpule, Anne Feldhaus (1999) “हांसा”, in A Dictionary of Old Marathi, Mumbai: Popular Prakashan

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of हस् (has, root) with a -य (-ya) extension.

Pronunciation

Noun

हास्य • (hāsya) stemm

  1. laughter
  2. jest
  3. fun, enjoyment
  4. joke

Declension

Masculine a-stem declension of हास्य
singular dual plural
nominative हास्यः (hāsyaḥ) हास्यौ (hāsyau)
हास्या¹ (hāsyā¹)
हास्याः (hāsyāḥ)
हास्यासः¹ (hāsyāsaḥ¹)
accusative हास्यम् (hāsyam) हास्यौ (hāsyau)
हास्या¹ (hāsyā¹)
हास्यान् (hāsyān)
instrumental हास्येन (hāsyena) हास्याभ्याम् (hāsyābhyām) हास्यैः (hāsyaiḥ)
हास्येभिः¹ (hāsyebhiḥ¹)
dative हास्याय (hāsyāya) हास्याभ्याम् (hāsyābhyām) हास्येभ्यः (hāsyebhyaḥ)
ablative हास्यात् (hāsyāt) हास्याभ्याम् (hāsyābhyām) हास्येभ्यः (hāsyebhyaḥ)
genitive हास्यस्य (hāsyasya) हास्ययोः (hāsyayoḥ) हास्यानाम् (hāsyānām)
locative हास्ये (hāsye) हास्ययोः (hāsyayoḥ) हास्येषु (hāsyeṣu)
vocative हास्य (hāsya) हास्यौ (hāsyau)
हास्या¹ (hāsyā¹)
हास्याः (hāsyāḥ)
हास्यासः¹ (hāsyāsaḥ¹)
  • ¹Vedic

Noun

हास्य • (hāsya) stemn

  1. ridicule
  2. whisper

Declension

Neuter a-stem declension of हास्य
singular dual plural
nominative हास्यम् (hāsyam) हास्ये (hāsye) हास्यानि (hāsyāni)
हास्या¹ (hāsyā¹)
accusative हास्यम् (hāsyam) हास्ये (hāsye) हास्यानि (hāsyāni)
हास्या¹ (hāsyā¹)
instrumental हास्येन (hāsyena) हास्याभ्याम् (hāsyābhyām) हास्यैः (hāsyaiḥ)
हास्येभिः¹ (hāsyebhiḥ¹)
dative हास्याय (hāsyāya) हास्याभ्याम् (hāsyābhyām) हास्येभ्यः (hāsyebhyaḥ)
ablative हास्यात् (hāsyāt) हास्याभ्याम् (hāsyābhyām) हास्येभ्यः (hāsyebhyaḥ)
genitive हास्यस्य (hāsyasya) हास्ययोः (hāsyayoḥ) हास्यानाम् (hāsyānām)
locative हास्ये (hāsye) हास्ययोः (hāsyayoḥ) हास्येषु (hāsyeṣu)
vocative हास्य (hāsya) हास्ये (hāsye) हास्यानि (hāsyāni)
हास्या¹ (hāsyā¹)
  • ¹Vedic

Adjective

हास्य • (hāsya) stem

  1. comical
  2. ridiculous
  3. funny

Declension

Masculine a-stem declension of हास्य
singular dual plural
nominative हास्यः (hāsyaḥ) हास्यौ (hāsyau)
हास्या¹ (hāsyā¹)
हास्याः (hāsyāḥ)
हास्यासः¹ (hāsyāsaḥ¹)
accusative हास्यम् (hāsyam) हास्यौ (hāsyau)
हास्या¹ (hāsyā¹)
हास्यान् (hāsyān)
instrumental हास्येन (hāsyena) हास्याभ्याम् (hāsyābhyām) हास्यैः (hāsyaiḥ)
हास्येभिः¹ (hāsyebhiḥ¹)
dative हास्याय (hāsyāya) हास्याभ्याम् (hāsyābhyām) हास्येभ्यः (hāsyebhyaḥ)
ablative हास्यात् (hāsyāt) हास्याभ्याम् (hāsyābhyām) हास्येभ्यः (hāsyebhyaḥ)
genitive हास्यस्य (hāsyasya) हास्ययोः (hāsyayoḥ) हास्यानाम् (hāsyānām)
locative हास्ये (hāsye) हास्ययोः (hāsyayoḥ) हास्येषु (hāsyeṣu)
vocative हास्य (hāsya) हास्यौ (hāsyau)
हास्या¹ (hāsyā¹)
हास्याः (hāsyāḥ)
हास्यासः¹ (hāsyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of हास्या
singular dual plural
nominative हास्या (hāsyā) हास्ये (hāsye) हास्याः (hāsyāḥ)
accusative हास्याम् (hāsyām) हास्ये (hāsye) हास्याः (hāsyāḥ)
instrumental हास्यया (hāsyayā)
हास्या¹ (hāsyā¹)
हास्याभ्याम् (hāsyābhyām) हास्याभिः (hāsyābhiḥ)
dative हास्यायै (hāsyāyai) हास्याभ्याम् (hāsyābhyām) हास्याभ्यः (hāsyābhyaḥ)
ablative हास्यायाः (hāsyāyāḥ)
हास्यायै² (hāsyāyai²)
हास्याभ्याम् (hāsyābhyām) हास्याभ्यः (hāsyābhyaḥ)
genitive हास्यायाः (hāsyāyāḥ)
हास्यायै² (hāsyāyai²)
हास्ययोः (hāsyayoḥ) हास्यानाम् (hāsyānām)
locative हास्यायाम् (hāsyāyām) हास्ययोः (hāsyayoḥ) हास्यासु (hāsyāsu)
vocative हास्ये (hāsye) हास्ये (hāsye) हास्याः (hāsyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of हास्य
singular dual plural
nominative हास्यम् (hāsyam) हास्ये (hāsye) हास्यानि (hāsyāni)
हास्या¹ (hāsyā¹)
accusative हास्यम् (hāsyam) हास्ये (hāsye) हास्यानि (hāsyāni)
हास्या¹ (hāsyā¹)
instrumental हास्येन (hāsyena) हास्याभ्याम् (hāsyābhyām) हास्यैः (hāsyaiḥ)
हास्येभिः¹ (hāsyebhiḥ¹)
dative हास्याय (hāsyāya) हास्याभ्याम् (hāsyābhyām) हास्येभ्यः (hāsyebhyaḥ)
ablative हास्यात् (hāsyāt) हास्याभ्याम् (hāsyābhyām) हास्येभ्यः (hāsyebhyaḥ)
genitive हास्यस्य (hāsyasya) हास्ययोः (hāsyayoḥ) हास्यानाम् (hāsyānām)
locative हास्ये (hāsye) हास्ययोः (hāsyayoḥ) हास्येषु (hāsyeṣu)
vocative हास्य (hāsya) हास्ये (hāsye) हास्यानि (hāsyāni)
हास्या¹ (hāsyā¹)
  • ¹Vedic

Descendants

  • Hindi: हास्य (hāsya)
  • Kannada: ಹಾಸ್ಯ (hāsya)
  • Marathi: हास्य (hāsya)
  • Tamil: ஆசியம் (āciyam), ஆகடியம் (ākaṭiyam)

References