हिक्का

Hindi

Etymology

Learned borrowing from Sanskrit हिक्का (hikkā). Doublet of हीक (hīk).

Pronunciation

  • (Delhi) IPA(key): /ɦɪk.kɑː/, [ɦɪk̚.käː]

Noun

हिक्का • (hikkāf (Urdu spelling ہِکَّا)

  1. (rare) hiccup
    Synonym: हिचकी (hickī)

Declension

Declension of हिक्का (fem ā-stem)
singular plural
direct हिक्का
hikkā
हिक्काएँ
hikkāẽ
oblique हिक्का
hikkā
हिक्काओं
hikkāõ
vocative हिक्का
hikkā
हिक्काओ
hikkāo

References

Sanskrit

Alternative forms

Alternative scripts

Etymology

    From the root हिक्क् (hikk) +‎ -आ (), onomatopoeic.

    Pronunciation

    Noun

    हिक्का • (hikkā) stemf

    1. hiccup

    Declension

    Feminine ā-stem declension of हिक्का
    singular dual plural
    nominative हिक्का (hikkā) हिक्के (hikke) हिक्काः (hikkāḥ)
    accusative हिक्काम् (hikkām) हिक्के (hikke) हिक्काः (hikkāḥ)
    instrumental हिक्कया (hikkayā)
    हिक्का¹ (hikkā¹)
    हिक्काभ्याम् (hikkābhyām) हिक्काभिः (hikkābhiḥ)
    dative हिक्कायै (hikkāyai) हिक्काभ्याम् (hikkābhyām) हिक्काभ्यः (hikkābhyaḥ)
    ablative हिक्कायाः (hikkāyāḥ)
    हिक्कायै² (hikkāyai²)
    हिक्काभ्याम् (hikkābhyām) हिक्काभ्यः (hikkābhyaḥ)
    genitive हिक्कायाः (hikkāyāḥ)
    हिक्कायै² (hikkāyai²)
    हिक्कयोः (hikkayoḥ) हिक्कानाम् (hikkānām)
    locative हिक्कायाम् (hikkāyām) हिक्कयोः (hikkayoḥ) हिक्कासु (hikkāsu)
    vocative हिक्के (hikke) हिक्के (hikke) हिक्काः (hikkāḥ)
    • ¹Vedic
    • ²Brāhmaṇas

    Derived terms

    Descendants

    • Pali: hikkā
    • Prakrit: 𑀳𑀺𑀓𑁆𑀓𑀸 (hikkā)
    • Hindustani:
      Hindi: हिक्का (hikkā)
      Urdu: ہِکَّا (hikkā)

    References