हेक्का

Sanskrit

Pronunciation

Noun

हेक्का • (hekkā) stemf

  1. alternative spelling of हिक्का (hikkā, hiccup)

Declension

Feminine ā-stem declension of हेक्का
singular dual plural
nominative हेक्का (hekkā) हेक्के (hekke) हेक्काः (hekkāḥ)
accusative हेक्काम् (hekkām) हेक्के (hekke) हेक्काः (hekkāḥ)
instrumental हेक्कया (hekkayā)
हेक्का¹ (hekkā¹)
हेक्काभ्याम् (hekkābhyām) हेक्काभिः (hekkābhiḥ)
dative हेक्कायै (hekkāyai) हेक्काभ्याम् (hekkābhyām) हेक्काभ्यः (hekkābhyaḥ)
ablative हेक्कायाः (hekkāyāḥ)
हेक्कायै² (hekkāyai²)
हेक्काभ्याम् (hekkābhyām) हेक्काभ्यः (hekkābhyaḥ)
genitive हेक्कायाः (hekkāyāḥ)
हेक्कायै² (hekkāyai²)
हेक्कयोः (hekkayoḥ) हेक्कानाम् (hekkānām)
locative हेक्कायाम् (hekkāyām) हेक्कयोः (hekkayoḥ) हेक्कासु (hekkāsu)
vocative हेक्के (hekke) हेक्के (hekke) हेक्काः (hekkāḥ)
  • ¹Vedic
  • ²Brāhmaṇas