हिमवत्

Sanskrit

Alternative scripts

Etymology

Compound of हिम (himá, snow) +‎ -वत् (vát, -ful).

Pronunciation

Adjective

हिमवत् • (himavát) stem

  1. snowy, icy
  2. exposed to the cold

Declension

Masculine vat-stem declension of हिमवत्
singular dual plural
nominative हिमवान् (himavā́n) हिमवन्तौ (himavántau)
हिमवन्ता¹ (himavántā¹)
हिमवन्तः (himavántaḥ)
accusative हिमवन्तम् (himavántam) हिमवन्तौ (himavántau)
हिमवन्ता¹ (himavántā¹)
हिमवतः (himavátaḥ)
instrumental हिमवता (himavátā) हिमवद्भ्याम् (himavádbhyām) हिमवद्भिः (himavádbhiḥ)
dative हिमवते (himaváte) हिमवद्भ्याम् (himavádbhyām) हिमवद्भ्यः (himavádbhyaḥ)
ablative हिमवतः (himavátaḥ) हिमवद्भ्याम् (himavádbhyām) हिमवद्भ्यः (himavádbhyaḥ)
genitive हिमवतः (himavátaḥ) हिमवतोः (himavátoḥ) हिमवताम् (himavátām)
locative हिमवति (himaváti) हिमवतोः (himavátoḥ) हिमवत्सु (himavátsu)
vocative हिमवन् (hímavan)
हिमवः² (hímavaḥ²)
हिमवन्तौ (hímavantau)
हिमवन्ता¹ (hímavantā¹)
हिमवन्तः (hímavantaḥ)
  • ¹Vedic
  • ²Rigvedic
Feminine ī-stem declension of हिमवती
singular dual plural
nominative हिमवती (himavátī) हिमवत्यौ (himavátyau)
हिमवती¹ (himavátī¹)
हिमवत्यः (himavátyaḥ)
हिमवतीः¹ (himavátīḥ¹)
accusative हिमवतीम् (himavátīm) हिमवत्यौ (himavátyau)
हिमवती¹ (himavátī¹)
हिमवतीः (himavátīḥ)
instrumental हिमवत्या (himavátyā) हिमवतीभ्याम् (himavátībhyām) हिमवतीभिः (himavátībhiḥ)
dative हिमवत्यै (himavátyai) हिमवतीभ्याम् (himavátībhyām) हिमवतीभ्यः (himavátībhyaḥ)
ablative हिमवत्याः (himavátyāḥ)
हिमवत्यै² (himavátyai²)
हिमवतीभ्याम् (himavátībhyām) हिमवतीभ्यः (himavátībhyaḥ)
genitive हिमवत्याः (himavátyāḥ)
हिमवत्यै² (himavátyai²)
हिमवत्योः (himavátyoḥ) हिमवतीनाम् (himavátīnām)
locative हिमवत्याम् (himavátyām) हिमवत्योः (himavátyoḥ) हिमवतीषु (himavátīṣu)
vocative हिमवति (hímavati) हिमवत्यौ (hímavatyau)
हिमवती¹ (hímavatī¹)
हिमवत्यः (hímavatyaḥ)
हिमवतीः¹ (hímavatīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter vat-stem declension of हिमवत्
singular dual plural
nominative हिमवत् (himavát) हिमवती (himavátī) हिमवन्ति (himavánti)
accusative हिमवत् (himavát) हिमवती (himavátī) हिमवन्ति (himavánti)
instrumental हिमवता (himavátā) हिमवद्भ्याम् (himavádbhyām) हिमवद्भिः (himavádbhiḥ)
dative हिमवते (himaváte) हिमवद्भ्याम् (himavádbhyām) हिमवद्भ्यः (himavádbhyaḥ)
ablative हिमवतः (himavátaḥ) हिमवद्भ्याम् (himavádbhyām) हिमवद्भ्यः (himavádbhyaḥ)
genitive हिमवतः (himavátaḥ) हिमवतोः (himavátoḥ) हिमवताम् (himavátām)
locative हिमवति (himaváti) हिमवतोः (himavátoḥ) हिमवत्सु (himavátsu)
vocative हिमवत् (hímavat) हिमवती (hímavatī) हिमवन्ति (hímavanti)

Noun

हिमवत् • (himavát) stemm

  1. a snowy mountain
  2. the Himalayas
  3. Mount Kailasa

Declension

Masculine vat-stem declension of हिमवत्
singular dual plural
nominative हिमवान् (himavā́n) हिमवन्तौ (himavántau)
हिमवन्ता¹ (himavántā¹)
हिमवन्तः (himavántaḥ)
accusative हिमवन्तम् (himavántam) हिमवन्तौ (himavántau)
हिमवन्ता¹ (himavántā¹)
हिमवतः (himavátaḥ)
instrumental हिमवता (himavátā) हिमवद्भ्याम् (himavádbhyām) हिमवद्भिः (himavádbhiḥ)
dative हिमवते (himaváte) हिमवद्भ्याम् (himavádbhyām) हिमवद्भ्यः (himavádbhyaḥ)
ablative हिमवतः (himavátaḥ) हिमवद्भ्याम् (himavádbhyām) हिमवद्भ्यः (himavádbhyaḥ)
genitive हिमवतः (himavátaḥ) हिमवतोः (himavátoḥ) हिमवताम् (himavátām)
locative हिमवति (himaváti) हिमवतोः (himavátoḥ) हिमवत्सु (himavátsu)
vocative हिमवन् (hímavan)
हिमवः² (hímavaḥ²)
हिमवन्तौ (hímavantau)
हिमवन्ता¹ (hímavantā¹)
हिमवन्तः (hímavantaḥ)
  • ¹Vedic
  • ²Rigvedic

Proper noun

हिमवत् • (himavat) stemm

  1. Himavat, son of Brahma and Sarasvati, father of Parvati, Ganga and Mainaka

Declension

Masculine vat-stem declension of हिमवत्
singular dual plural
nominative हिमवान् (himavān) हिमवन्तौ (himavantau) हिमवन्तः (himavantaḥ)
accusative हिमवन्तम् (himavantam) हिमवन्तौ (himavantau) हिमवतः (himavataḥ)
instrumental हिमवता (himavatā) हिमवद्भ्याम् (himavadbhyām) हिमवद्भिः (himavadbhiḥ)
dative हिमवते (himavate) हिमवद्भ्याम् (himavadbhyām) हिमवद्भ्यः (himavadbhyaḥ)
ablative हिमवतः (himavataḥ) हिमवद्भ्याम् (himavadbhyām) हिमवद्भ्यः (himavadbhyaḥ)
genitive हिमवतः (himavataḥ) हिमवतोः (himavatoḥ) हिमवताम् (himavatām)
locative हिमवति (himavati) हिमवतोः (himavatoḥ) हिमवत्सु (himavatsu)
vocative हिमवन् (himavan) हिमवन्तौ (himavantau) हिमवन्तः (himavantaḥ)

References

Monier Williams (1899) “हिमवत्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 1299.