हिल्लोल

Sanskrit

Alternative scripts

Etymology

Related to हिन्दोल (hindola, swing, hammock).

Pronunciation

Noun

हिल्लोल • (hillola) stemm

  1. a wave, surge
  2. a whim
  3. a particular form of sexual union
  4. (music) one of the Ragas

Declension

Masculine a-stem declension of हिल्लोल
singular dual plural
nominative हिल्लोलः (hillolaḥ) हिल्लोलौ (hillolau)
हिल्लोला¹ (hillolā¹)
हिल्लोलाः (hillolāḥ)
हिल्लोलासः¹ (hillolāsaḥ¹)
accusative हिल्लोलम् (hillolam) हिल्लोलौ (hillolau)
हिल्लोला¹ (hillolā¹)
हिल्लोलान् (hillolān)
instrumental हिल्लोलेन (hillolena) हिल्लोलाभ्याम् (hillolābhyām) हिल्लोलैः (hillolaiḥ)
हिल्लोलेभिः¹ (hillolebhiḥ¹)
dative हिल्लोलाय (hillolāya) हिल्लोलाभ्याम् (hillolābhyām) हिल्लोलेभ्यः (hillolebhyaḥ)
ablative हिल्लोलात् (hillolāt) हिल्लोलाभ्याम् (hillolābhyām) हिल्लोलेभ्यः (hillolebhyaḥ)
genitive हिल्लोलस्य (hillolasya) हिल्लोलयोः (hillolayoḥ) हिल्लोलानाम् (hillolānām)
locative हिल्लोले (hillole) हिल्लोलयोः (hillolayoḥ) हिल्लोलेषु (hilloleṣu)
vocative हिल्लोल (hillola) हिल्लोलौ (hillolau)
हिल्लोला¹ (hillolā¹)
हिल्लोलाः (hillolāḥ)
हिल्लोलासः¹ (hillolāsaḥ¹)
  • ¹Vedic

References