हूत

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *ǵʰuH-tó-s (invoked), from *ǵʰewH- (to invoke).

Pronunciation

Verb

हूत • (hūtá)

  1. past participle of ह्वयति (hvayati)

Adjective

हूत • (hūtá) stem

  1. called, summoned, invoked, invited
    • c. 1500 BCE – 1000 BCE, Ṛgveda 8.92.2:
      पु॒रु॒हू॒तं पु॑रुष्टु॒तं गा॑था॒न्यं१॒॑ सन॑श्रुतम् ।
      इन्द्र॒ इति॑ ब्रवीतन ॥
      puruhūtáṃ puruṣṭutáṃ gāthānyàṃ sánaśrutam .
      índra íti bravītana .
      Proclaim that deity as Indra, who is invoked by many, who is praised by many, who is worthy of songs and renowned as eternal.
    • c. 1500 BCE – 1000 BCE, Ṛgveda 10.107.5:
      दक्षि॑णावान्प्रथ॒मो हू॒त ए॑ति॒ दक्षि॑णावान्ग्राम॒णीरग्र॑मेति ।
      तमे॒व म॑न्ये नृ॒पतिं॒ जना॑नां॒ यः प्र॑थ॒मो दक्षि॑णामावि॒वाय॑ ॥
      dákṣiṇāvānprathamó hūtá eti dákṣiṇāvāngrāmaṇī́rágrameti .
      támevá manye nṛpátiṃ jánānāṃ yáḥ prathamó dákṣiṇāmāvivā́ya .
      He who brings reward comes as first invited: chief of the hamlet comes the reward-bearer;
      Him I account the ruler of the people who was the first to introduce the reward.

Declension

Masculine a-stem declension of हूत
singular dual plural
nominative हूतः (hūtáḥ) हूतौ (hūtaú)
हूता¹ (hūtā́¹)
हूताः (hūtā́ḥ)
हूतासः¹ (hūtā́saḥ¹)
accusative हूतम् (hūtám) हूतौ (hūtaú)
हूता¹ (hūtā́¹)
हूतान् (hūtā́n)
instrumental हूतेन (hūténa) हूताभ्याम् (hūtā́bhyām) हूतैः (hūtaíḥ)
हूतेभिः¹ (hūtébhiḥ¹)
dative हूताय (hūtā́ya) हूताभ्याम् (hūtā́bhyām) हूतेभ्यः (hūtébhyaḥ)
ablative हूतात् (hūtā́t) हूताभ्याम् (hūtā́bhyām) हूतेभ्यः (hūtébhyaḥ)
genitive हूतस्य (hūtásya) हूतयोः (hūtáyoḥ) हूतानाम् (hūtā́nām)
locative हूते (hūté) हूतयोः (hūtáyoḥ) हूतेषु (hūtéṣu)
vocative हूत (hū́ta) हूतौ (hū́tau)
हूता¹ (hū́tā¹)
हूताः (hū́tāḥ)
हूतासः¹ (hū́tāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of हूता
singular dual plural
nominative हूता (hūtā́) हूते (hūté) हूताः (hūtā́ḥ)
accusative हूताम् (hūtā́m) हूते (hūté) हूताः (hūtā́ḥ)
instrumental हूतया (hūtáyā)
हूता¹ (hūtā́¹)
हूताभ्याम् (hūtā́bhyām) हूताभिः (hūtā́bhiḥ)
dative हूतायै (hūtā́yai) हूताभ्याम् (hūtā́bhyām) हूताभ्यः (hūtā́bhyaḥ)
ablative हूतायाः (hūtā́yāḥ)
हूतायै² (hūtā́yai²)
हूताभ्याम् (hūtā́bhyām) हूताभ्यः (hūtā́bhyaḥ)
genitive हूतायाः (hūtā́yāḥ)
हूतायै² (hūtā́yai²)
हूतयोः (hūtáyoḥ) हूतानाम् (hūtā́nām)
locative हूतायाम् (hūtā́yām) हूतयोः (hūtáyoḥ) हूतासु (hūtā́su)
vocative हूते (hū́te) हूते (hū́te) हूताः (hū́tāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of हूत
singular dual plural
nominative हूतम् (hūtám) हूते (hūté) हूतानि (hūtā́ni)
हूता¹ (hūtā́¹)
accusative हूतम् (hūtám) हूते (hūté) हूतानि (hūtā́ni)
हूता¹ (hūtā́¹)
instrumental हूतेन (hūténa) हूताभ्याम् (hūtā́bhyām) हूतैः (hūtaíḥ)
हूतेभिः¹ (hūtébhiḥ¹)
dative हूताय (hūtā́ya) हूताभ्याम् (hūtā́bhyām) हूतेभ्यः (hūtébhyaḥ)
ablative हूतात् (hūtā́t) हूताभ्याम् (hūtā́bhyām) हूतेभ्यः (hūtébhyaḥ)
genitive हूतस्य (hūtásya) हूतयोः (hūtáyoḥ) हूतानाम् (hūtā́nām)
locative हूते (hūté) हूतयोः (hūtáyoḥ) हूतेषु (hūtéṣu)
vocative हूत (hū́ta) हूते (hū́te) हूतानि (hū́tāni)
हूता¹ (hū́tā¹)
  • ¹Vedic

Further reading