हेषा

Sanskrit

Alternative scripts

Etymology

From the root हेष् (heṣ, to neigh).

Pronunciation

Noun

हेषा • (heṣā) stemf (Classical Sanskrit)

  1. neighing (of a horse)
    • c. 600 CE, Bhāravi, Kirātārjunīya 16.8.1:
      रथाङ्गसंक्रीडितमश्वहेषा वहन्ति मत्तद्विपबृंहितानि ।
      rathāṅgasaṃkrīḍitamaśvaheṣā vahanti mattadvipabṛṃhitāni.
      The rattle of parts of chariots, neighings of horses, roars of intoxicated elephants are flowing.

Declension

Feminine ā-stem declension of हेषा
singular dual plural
nominative हेषा (heṣā) हेषे (heṣe) हेषाः (heṣāḥ)
accusative हेषाम् (heṣām) हेषे (heṣe) हेषाः (heṣāḥ)
instrumental हेषया (heṣayā)
हेषा¹ (heṣā¹)
हेषाभ्याम् (heṣābhyām) हेषाभिः (heṣābhiḥ)
dative हेषायै (heṣāyai) हेषाभ्याम् (heṣābhyām) हेषाभ्यः (heṣābhyaḥ)
ablative हेषायाः (heṣāyāḥ)
हेषायै² (heṣāyai²)
हेषाभ्याम् (heṣābhyām) हेषाभ्यः (heṣābhyaḥ)
genitive हेषायाः (heṣāyāḥ)
हेषायै² (heṣāyai²)
हेषयोः (heṣayoḥ) हेषाणाम् (heṣāṇām)
locative हेषायाम् (heṣāyām) हेषयोः (heṣayoḥ) हेषासु (heṣāsu)
vocative हेषे (heṣe) हेषे (heṣe) हेषाः (heṣāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

  • Pali: hesā
  • Prakrit: 𑀳𑁂𑀲𑀸 (hesā), 𑀳𑀺𑀁𑀲𑀸 (hiṃsā)

References