𑂒𑂰𑂩𑂳

Old Awadhi

Etymology

    Borrowed from Sanskrit चारु (cāru).

    Adjective

    𑂒𑂰𑂩𑂳 (cāru) (Devanagari चारु)

    1. beautiful
      • c. 1500s CE, Tulsīdās, Rāmacaritamānasa:
        𑂮𑂩𑂠 𑂧𑂨𑂁𑂍 𑂥𑂠𑂢 𑂓𑂥𑂱 𑂮𑂲𑂁𑂫𑂰 𑃀
        𑂒𑂰𑂩𑂳 𑂍𑂣𑂷𑂪 𑂒𑂱𑂥𑂳𑂍 𑂠𑂩 𑂏𑂹𑂩𑂲𑂫𑂰 𑃁
        sarada mayaṃka badana chabi sīṃvā .
        cāru kapola cibuka dara grīvā .
        The moon of the Sharad Purnima is the outline of the image of his face,
        Beautiful are his cheek and chin, and his neck is like the shankha.

    Sanskrit

    Alternative scripts

    Adjective

    𑂒𑂰𑂩𑂳 • (cā́ru) stem

    1. Kaithi script form of चारु

    Declension

    Masculine u-stem declension of चारु
    singular dual plural
    nominative चारुः (cā́ruḥ) चारू (cā́rū) चारवः (cā́ravaḥ)
    accusative चारुम् (cā́rum) चारू (cā́rū) चारून् (cā́rūn)
    instrumental चारुणा (cā́ruṇā)
    चार्वा¹ (cā́rvā¹)
    चारुभ्याम् (cā́rubhyām) चारुभिः (cā́rubhiḥ)
    dative चारवे (cā́rave)
    चार्वे¹ (cā́rve¹)
    चारुभ्याम् (cā́rubhyām) चारुभ्यः (cā́rubhyaḥ)
    ablative चारोः (cā́roḥ)
    चार्वः¹ (cā́rvaḥ¹)
    चारुभ्याम् (cā́rubhyām) चारुभ्यः (cā́rubhyaḥ)
    genitive चारोः (cā́roḥ)
    चार्वः¹ (cā́rvaḥ¹)
    चार्वोः (cā́rvoḥ) चारूणाम् (cā́rūṇām)
    locative चारौ (cā́rau) चार्वोः (cā́rvoḥ) चारुषु (cā́ruṣu)
    vocative चारो (cā́ro) चारू (cā́rū) चारवः (cā́ravaḥ)
    • ¹Vedic
    Feminine ī-stem declension of चार्वी
    singular dual plural
    nominative चार्वी (cārvī) चार्व्यौ (cārvyau)
    चार्वी¹ (cārvī¹)
    चार्व्यः (cārvyaḥ)
    चार्वीः¹ (cārvīḥ¹)
    accusative चार्वीम् (cārvīm) चार्व्यौ (cārvyau)
    चार्वी¹ (cārvī¹)
    चार्वीः (cārvīḥ)
    instrumental चार्व्या (cārvyā) चार्वीभ्याम् (cārvībhyām) चार्वीभिः (cārvībhiḥ)
    dative चार्व्यै (cārvyai) चार्वीभ्याम् (cārvībhyām) चार्वीभ्यः (cārvībhyaḥ)
    ablative चार्व्याः (cārvyāḥ)
    चार्व्यै² (cārvyai²)
    चार्वीभ्याम् (cārvībhyām) चार्वीभ्यः (cārvībhyaḥ)
    genitive चार्व्याः (cārvyāḥ)
    चार्व्यै² (cārvyai²)
    चार्व्योः (cārvyoḥ) चार्वीणाम् (cārvīṇām)
    locative चार्व्याम् (cārvyām) चार्व्योः (cārvyoḥ) चार्वीषु (cārvīṣu)
    vocative चार्वि (cārvi) चार्व्यौ (cārvyau)
    चार्वी¹ (cārvī¹)
    चार्व्यः (cārvyaḥ)
    चार्वीः¹ (cārvīḥ¹)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter u-stem declension of चारु
    singular dual plural
    nominative चारु (cā́ru) चारुणी (cā́ruṇī) चारूणि (cā́rūṇi)
    चारु¹ (cā́ru¹)
    चारू¹ (cā́rū¹)
    accusative चारु (cā́ru) चारुणी (cā́ruṇī) चारूणि (cā́rūṇi)
    चारु¹ (cā́ru¹)
    चारू¹ (cā́rū¹)
    instrumental चारुणा (cā́ruṇā)
    चार्वा¹ (cā́rvā¹)
    चारुभ्याम् (cā́rubhyām) चारुभिः (cā́rubhiḥ)
    dative चारुणे (cā́ruṇe)
    चारवे (cā́rave)
    चार्वे¹ (cā́rve¹)
    चारुभ्याम् (cā́rubhyām) चारुभ्यः (cā́rubhyaḥ)
    ablative चारुणः (cā́ruṇaḥ)
    चारोः (cā́roḥ)
    चार्वः¹ (cā́rvaḥ¹)
    चारुभ्याम् (cā́rubhyām) चारुभ्यः (cā́rubhyaḥ)
    genitive चारुणः (cā́ruṇaḥ)
    चारोः (cā́roḥ)
    चार्वः¹ (cā́rvaḥ¹)
    चारुणोः (cā́ruṇoḥ)
    चार्वोः (cā́rvoḥ)
    चारूणाम् (cā́rūṇām)
    locative चारुणि (cā́ruṇi)
    चारौ (cā́rau)
    चारुणोः (cā́ruṇoḥ)
    चार्वोः (cā́rvoḥ)
    चारुषु (cā́ruṣu)
    vocative चारु (cā́ru)
    चारो (cā́ro)
    चारुणी (cā́ruṇī) चारूणि (cā́rūṇi)
    चारु¹ (cā́ru¹)
    चारू¹ (cā́rū¹)
    • ¹Vedic