चारु

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *kéh₂rus, from *keh₂- (to desire, to wish). Cognate with कन् (kan, to be satisfied), चनस् (canas, delight, satisfaction), Latin cārus (dear, beloved), Latvian kārs (craving, covetous), and Old English hōre (modern English whore).

Adjective

चारु • (cāru)

  1. (√2. चन्) agreeable, approved, esteemed, beloved, endeared, (Lat.) चरुस्, dear (with dat. or loc. of the person)
  2. pleasing, lovely, beautiful, pretty

Declension

Masculine u-stem declension of चारु
singular dual plural
nominative चारुः (cā́ruḥ) चारू (cā́rū) चारवः (cā́ravaḥ)
accusative चारुम् (cā́rum) चारू (cā́rū) चारून् (cā́rūn)
instrumental चारुणा (cā́ruṇā)
चार्वा¹ (cā́rvā¹)
चारुभ्याम् (cā́rubhyām) चारुभिः (cā́rubhiḥ)
dative चारवे (cā́rave)
चार्वे¹ (cā́rve¹)
चारुभ्याम् (cā́rubhyām) चारुभ्यः (cā́rubhyaḥ)
ablative चारोः (cā́roḥ)
चार्वः¹ (cā́rvaḥ¹)
चारुभ्याम् (cā́rubhyām) चारुभ्यः (cā́rubhyaḥ)
genitive चारोः (cā́roḥ)
चार्वः¹ (cā́rvaḥ¹)
चार्वोः (cā́rvoḥ) चारूणाम् (cā́rūṇām)
locative चारौ (cā́rau) चार्वोः (cā́rvoḥ) चारुषु (cā́ruṣu)
vocative चारो (cā́ro) चारू (cā́rū) चारवः (cā́ravaḥ)
  • ¹Vedic
Feminine i-stem declension of चार्वि
singular dual plural
nominative चार्विः (cā́rviḥ) चार्वी (cā́rvī) चार्वयः (cā́rvayaḥ)
accusative चार्विम् (cā́rvim) चार्वी (cā́rvī) चार्वीः (cā́rvīḥ)
instrumental चार्व्या (cā́rvyā)
चार्वी¹ (cā́rvī¹)
चार्विभ्याम् (cā́rvibhyām) चार्विभिः (cā́rvibhiḥ)
dative चार्वये (cā́rvaye)
चार्व्यै² (cā́rvyai²)
चार्वी¹ (cā́rvī¹)
चार्विभ्याम् (cā́rvibhyām) चार्विभ्यः (cā́rvibhyaḥ)
ablative चार्वेः (cā́rveḥ)
चार्व्याः² (cā́rvyāḥ²)
चार्व्यै³ (cā́rvyai³)
चार्विभ्याम् (cā́rvibhyām) चार्विभ्यः (cā́rvibhyaḥ)
genitive चार्वेः (cā́rveḥ)
चार्व्याः² (cā́rvyāḥ²)
चार्व्यै³ (cā́rvyai³)
चार्व्योः (cā́rvyoḥ) चार्वीणाम् (cā́rvīṇām)
locative चार्वौ (cā́rvau)
चार्व्याम्² (cā́rvyām²)
चार्वा¹ (cā́rvā¹)
चार्व्योः (cā́rvyoḥ) चार्विषु (cā́rviṣu)
vocative चार्वे (cā́rve) चार्वी (cā́rvī) चार्वयः (cā́rvayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Neuter u-stem declension of चारु
singular dual plural
nominative चारु (cā́ru) चारुणी (cā́ruṇī) चारूणि (cā́rūṇi)
चारु¹ (cā́ru¹)
चारू¹ (cā́rū¹)
accusative चारु (cā́ru) चारुणी (cā́ruṇī) चारूणि (cā́rūṇi)
चारु¹ (cā́ru¹)
चारू¹ (cā́rū¹)
instrumental चारुणा (cā́ruṇā)
चार्वा¹ (cā́rvā¹)
चारुभ्याम् (cā́rubhyām) चारुभिः (cā́rubhiḥ)
dative चारुणे (cā́ruṇe)
चारवे (cā́rave)
चार्वे¹ (cā́rve¹)
चारुभ्याम् (cā́rubhyām) चारुभ्यः (cā́rubhyaḥ)
ablative चारुणः (cā́ruṇaḥ)
चारोः (cā́roḥ)
चार्वः¹ (cā́rvaḥ¹)
चारुभ्याम् (cā́rubhyām) चारुभ्यः (cā́rubhyaḥ)
genitive चारुणः (cā́ruṇaḥ)
चारोः (cā́roḥ)
चार्वः¹ (cā́rvaḥ¹)
चारुणोः (cā́ruṇoḥ)
चार्वोः (cā́rvoḥ)
चारूणाम् (cā́rūṇām)
locative चारुणि (cā́ruṇi)
चारौ (cā́rau)
चारुणोः (cā́ruṇoḥ)
चार्वोः (cā́rvoḥ)
चारुषु (cā́ruṣu)
vocative चारु (cā́ru)
चारो (cā́ro)
चारुणी (cā́ruṇī) चारूणि (cā́rūṇi)
चारु¹ (cā́ru¹)
चारू¹ (cā́rū¹)
  • ¹Vedic

Noun

चारु • (cāru) stemm

  1. (music) a particular वासक (vāsaka)
  2. name of बृहस्पति (bṛhaspati)
  3. name of a son of कृष्ण (kṛṣṇa)
  4. name of a चक्र-वर्तिन् (cakra-vartin)

Declension

Masculine u-stem declension of चारु
singular dual plural
nominative चारुः (cāruḥ) चारू (cārū) चारवः (cāravaḥ)
accusative चारुम् (cārum) चारू (cārū) चारून् (cārūn)
instrumental चारुणा (cāruṇā)
चार्वा¹ (cārvā¹)
चारुभ्याम् (cārubhyām) चारुभिः (cārubhiḥ)
dative चारवे (cārave)
चार्वे¹ (cārve¹)
चारुभ्याम् (cārubhyām) चारुभ्यः (cārubhyaḥ)
ablative चारोः (cāroḥ)
चार्वः¹ (cārvaḥ¹)
चारुभ्याम् (cārubhyām) चारुभ्यः (cārubhyaḥ)
genitive चारोः (cāroḥ)
चार्वः¹ (cārvaḥ¹)
चार्वोः (cārvoḥ) चारूणाम् (cārūṇām)
locative चारौ (cārau) चार्वोः (cārvoḥ) चारुषु (cāruṣu)
vocative चारो (cāro) चारू (cārū) चारवः (cāravaḥ)
  • ¹Vedic

Noun

चारु • (cāru) stemn

  1. (v.l. for वर) saffron
  2. splendor
  3. moonlight
  4. intelligence
  5. name of कुबेर (kubera)'s wife

Declension

Neuter u-stem declension of चारु
singular dual plural
nominative चारु (cāru) चारुणी (cāruṇī) चारूणि (cārūṇi)
चारु¹ (cāru¹)
चारू¹ (cārū¹)
accusative चारु (cāru) चारुणी (cāruṇī) चारूणि (cārūṇi)
चारु¹ (cāru¹)
चारू¹ (cārū¹)
instrumental चारुणा (cāruṇā)
चार्वा¹ (cārvā¹)
चारुभ्याम् (cārubhyām) चारुभिः (cārubhiḥ)
dative चारुणे (cāruṇe)
चारवे¹ (cārave¹)
चार्वे¹ (cārve¹)
चारुभ्याम् (cārubhyām) चारुभ्यः (cārubhyaḥ)
ablative चारुणः (cāruṇaḥ)
चारोः¹ (cāroḥ¹)
चार्वः¹ (cārvaḥ¹)
चारुभ्याम् (cārubhyām) चारुभ्यः (cārubhyaḥ)
genitive चारुणः (cāruṇaḥ)
चारोः¹ (cāroḥ¹)
चार्वः¹ (cārvaḥ¹)
चारुणोः (cāruṇoḥ)
चार्वोः¹ (cārvoḥ¹)
चारूणाम् (cārūṇām)
locative चारुणि (cāruṇi)
चारौ¹ (cārau¹)
चारुणोः (cāruṇoḥ)
चार्वोः¹ (cārvoḥ¹)
चारुषु (cāruṣu)
vocative चारु (cāru)
चारो (cāro)
चारुणी (cāruṇī) चारूणि (cārūṇi)
चारु¹ (cāru¹)
चारू¹ (cārū¹)
  • ¹Vedic

Descendants

  • Telugu: చారువు (cāruvu)

References

  • Monier Williams (1899) “चारु”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 393/3.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 540