-अन्

Sanskrit

Etymology

    From Proto-Indo-European *-Hon.

    Suffix

    -अन् • (-anm

    1. forms agent nouns

    Declension

    Masculine an-stem declension of -अन्
    singular dual plural
    nominative -आ () -आनौ (-ānau)
    -आना¹ (-ānā¹)
    -आनः (-ānaḥ)
    accusative -आनम् (-ānam) -आनौ (-ānau)
    -आना¹ (-ānā¹)
    -नः (-naḥ)
    instrumental -ना (-nā) -अभ्याम् (-abhyām) -अभिः (-abhiḥ)
    dative -ने (-ne) -अभ्याम् (-abhyām) -अभ्यः (-abhyaḥ)
    ablative -नः (-naḥ) -अभ्याम् (-abhyām) -अभ्यः (-abhyaḥ)
    genitive -नः (-naḥ) -नोः (-noḥ) -नाम् (-nām)
    locative -नि (-ni)
    -अनि (-ani)
    -अन्¹ (-an¹)
    -नोः (-noḥ) -असु (-asu)
    vocative -अन् (-an) -आनौ (-ānau)
    -आना¹ (-ānā¹)
    -आनः (-ānaḥ)
    • ¹Vedic

    Derived terms

    Sanskrit terms suffixed with -अन्