राजन्

Pali

Alternative forms

Noun

राजन् m

  1. Devanagari script form of rājan ("king")

Declension

Sanskrit

Alternative scripts

Etymology

    From Proto-Indo-European *h₃rḗǵ-ō. Cognate with Latin rēx (king), Welsh rhi. Also compare राज् (rāj, king). By surface analysis, from the root राज् (rāj, to rule) +‎ -अन् (-an).

    Pronunciation

    Noun

    राजन् • (rā́jan) stemm

    1. a king, sovereign, prince, chief
      Coordinate term: राज्ञी (rājñī, queen)
      • c. 1500 BCE – 1000 BCE, Ṛgveda 6.36.4:
        स रा॒यस्खामुप॑ सृजा गृणा॒नः पु॑रुश्च॒न्द्रस्य॒ त्वमि॑न्द्र॒ वस्वः॑ ।
        पति॑र्बभू॒थास॑मो॒ जना॑ना॒मेको॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॑
        sá rāyáskhā́múpa sṛjā gṛṇānáḥ puruścandrásya tvámindra vásvaḥ.
        pátirbabhūthā́samo jánānāméko víśvasya bhúvanasya rā́jā.
        Lauded by us, let flow the spring, O Indra, of excellent and brightly-shining riches.
        For thou art Lord of men, without an equal: of all the world thou art the only King.

    Declension

    Masculine an-stem declension of राजन्
    singular dual plural
    nominative राजा (rā́jā) राजानौ (rā́jānau)
    राजाना¹ (rā́jānā¹)
    राजानः (rā́jānaḥ)
    accusative राजानम् (rā́jānam) राजानौ (rā́jānau)
    राजाना¹ (rā́jānā¹)
    राज्ञः (rā́jñaḥ)
    instrumental राज्ञा (rā́jñā) राजभ्याम् (rā́jabhyām) राजभिः (rā́jabhiḥ)
    dative राज्ञे (rā́jñe) राजभ्याम् (rā́jabhyām) राजभ्यः (rā́jabhyaḥ)
    ablative राज्ञः (rā́jñaḥ) राजभ्याम् (rā́jabhyām) राजभ्यः (rā́jabhyaḥ)
    genitive राज्ञः (rā́jñaḥ) राज्ञोः (rā́jñoḥ) राज्ञाम् (rā́jñām)
    locative राज्ञि (rā́jñi)
    राजनि (rā́jani)
    राजन्¹ (rā́jan¹)
    राज्ञोः (rā́jñoḥ) राजसु (rā́jasu)
    vocative राजन् (rā́jan) राजानौ (rā́jānau)
    राजाना¹ (rā́jānā¹)
    राजानः (rā́jānaḥ)
    • ¹Vedic

    Descendants

    References