राज्ञी

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *h₃rḗǵnih₂ (queen). Cognate with Latin regina, Old Irish rígan. Related to राजन् (rā́jan, king).

Pronunciation

Noun

राज्ञी • (rā́jñī) stemf

  1. queen, princess, the wife of a king
    • c. 1200 BCE – 800 BCE, Śukla-Yajurveda (Vājasenayi Saṃhitā) 15.10:
      राज्ञ्य्असि प्राची दिग्वसवस्ते देवाऽअधिपतयोऽग्निर्हेतीनां प्रतिधर्ता...
      rājñyasi prācī digvasavaste devāʼadhipatayoʼgnirhetīnāṃ pratidhartā...
      Thou art the Queen, O Eastern region. The bright Vasus are thine overlords. Agni is thy protector from hostile weapons.
    • Central Sanskrit University, Adhunik Sanskrit Sahitya Pustakalaya, āryāṇāmāvāsa
      वैदिक-ऐतिह्यानुसारं मनु:, शतरूपा चेति प्रथमौ राज-राज्ञ्यौ
      According to Vedic history, Manu and Śatarūpā were the first king and queen.
  2. name of the western quarter or that which contains the Soul of the Universe (ChUp. ?? III, 15 ,2)
  3. name of the wife of the Sun (Pur.)
  4. deep-coloured or yellowish-red brass (consisting of three parts of copper to one of zinc or tin) (L.)
  5. country, realm
    Synonym: राज्य (rājyá)

Declension

Feminine ī-stem declension of राज्ञी
singular dual plural
nominative राज्ञी (rā́jñī) राज्ञ्यौ (rā́jñyau)
राज्ञी¹ (rā́jñī¹)
राज्ञ्यः (rā́jñyaḥ)
राज्ञीः¹ (rā́jñīḥ¹)
accusative राज्ञीम् (rā́jñīm) राज्ञ्यौ (rā́jñyau)
राज्ञी¹ (rā́jñī¹)
राज्ञीः (rā́jñīḥ)
instrumental राज्ञ्या (rā́jñyā) राज्ञीभ्याम् (rā́jñībhyām) राज्ञीभिः (rā́jñībhiḥ)
dative राज्ञ्यै (rā́jñyai) राज्ञीभ्याम् (rā́jñībhyām) राज्ञीभ्यः (rā́jñībhyaḥ)
ablative राज्ञ्याः (rā́jñyāḥ)
राज्ञ्यै² (rā́jñyai²)
राज्ञीभ्याम् (rā́jñībhyām) राज्ञीभ्यः (rā́jñībhyaḥ)
genitive राज्ञ्याः (rā́jñyāḥ)
राज्ञ्यै² (rā́jñyai²)
राज्ञ्योः (rā́jñyoḥ) राज्ञीनाम् (rā́jñīnām)
locative राज्ञ्याम् (rā́jñyām) राज्ञ्योः (rā́jñyoḥ) राज्ञीषु (rā́jñīṣu)
vocative राज्ञि (rā́jñi) राज्ञ्यौ (rā́jñyau)
राज्ञी¹ (rā́jñī¹)
राज्ञ्यः (rā́jñyaḥ)
राज्ञीः¹ (rā́jñīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

Further reading