राजन

Sanskrit

Alternative scripts

Etymology

Ultimately from Proto-Indo-European *h₃rḗǵs. Cognate to Latin rēx.

Pronunciation

Adjective

राजन • (rājana) stem

  1. belonging to a royal family (but not to the warrior caste)

Declension

Masculine a-stem declension of राजन
singular dual plural
nominative राजनः (rājanaḥ) राजनौ (rājanau)
राजना¹ (rājanā¹)
राजनाः (rājanāḥ)
राजनासः¹ (rājanāsaḥ¹)
accusative राजनम् (rājanam) राजनौ (rājanau)
राजना¹ (rājanā¹)
राजनान् (rājanān)
instrumental राजनेन (rājanena) राजनाभ्याम् (rājanābhyām) राजनैः (rājanaiḥ)
राजनेभिः¹ (rājanebhiḥ¹)
dative राजनाय (rājanāya) राजनाभ्याम् (rājanābhyām) राजनेभ्यः (rājanebhyaḥ)
ablative राजनात् (rājanāt) राजनाभ्याम् (rājanābhyām) राजनेभ्यः (rājanebhyaḥ)
genitive राजनस्य (rājanasya) राजनयोः (rājanayoḥ) राजनानाम् (rājanānām)
locative राजने (rājane) राजनयोः (rājanayoḥ) राजनेषु (rājaneṣu)
vocative राजन (rājana) राजनौ (rājanau)
राजना¹ (rājanā¹)
राजनाः (rājanāḥ)
राजनासः¹ (rājanāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of राजना
singular dual plural
nominative राजना (rājanā) राजने (rājane) राजनाः (rājanāḥ)
accusative राजनाम् (rājanām) राजने (rājane) राजनाः (rājanāḥ)
instrumental राजनया (rājanayā)
राजना¹ (rājanā¹)
राजनाभ्याम् (rājanābhyām) राजनाभिः (rājanābhiḥ)
dative राजनायै (rājanāyai) राजनाभ्याम् (rājanābhyām) राजनाभ्यः (rājanābhyaḥ)
ablative राजनायाः (rājanāyāḥ)
राजनायै² (rājanāyai²)
राजनाभ्याम् (rājanābhyām) राजनाभ्यः (rājanābhyaḥ)
genitive राजनायाः (rājanāyāḥ)
राजनायै² (rājanāyai²)
राजनयोः (rājanayoḥ) राजनानाम् (rājanānām)
locative राजनायाम् (rājanāyām) राजनयोः (rājanayoḥ) राजनासु (rājanāsu)
vocative राजने (rājane) राजने (rājane) राजनाः (rājanāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of राजन
singular dual plural
nominative राजनम् (rājanam) राजने (rājane) राजनानि (rājanāni)
राजना¹ (rājanā¹)
accusative राजनम् (rājanam) राजने (rājane) राजनानि (rājanāni)
राजना¹ (rājanā¹)
instrumental राजनेन (rājanena) राजनाभ्याम् (rājanābhyām) राजनैः (rājanaiḥ)
राजनेभिः¹ (rājanebhiḥ¹)
dative राजनाय (rājanāya) राजनाभ्याम् (rājanābhyām) राजनेभ्यः (rājanebhyaḥ)
ablative राजनात् (rājanāt) राजनाभ्याम् (rājanābhyām) राजनेभ्यः (rājanebhyaḥ)
genitive राजनस्य (rājanasya) राजनयोः (rājanayoḥ) राजनानाम् (rājanānām)
locative राजने (rājane) राजनयोः (rājanayoḥ) राजनेषु (rājaneṣu)
vocative राजन (rājana) राजने (rājane) राजनानि (rājanāni)
राजना¹ (rājanā¹)
  • ¹Vedic