māgadha
Pali
Alternative forms
Alternative scripts
Adjective
māgadha
Declension
Declension table of "māgadha" (masculine)
| Case \ Number | Singular | Plural |
|---|---|---|
| Nominative (first) | māgadho | māgadhā |
| Accusative (second) | māgadhaṃ | māgadhe |
| Instrumental (third) | māgadhena | māgadhehi or māgadhebhi |
| Dative (fourth) | māgadhassa or māgadhāya or māgadhatthaṃ | māgadhānaṃ |
| Ablative (fifth) | māgadhasmā or māgadhamhā or māgadhā | māgadhehi or māgadhebhi |
| Genitive (sixth) | māgadhassa | māgadhānaṃ |
| Locative (seventh) | māgadhasmiṃ or māgadhamhi or māgadhe | māgadhesu |
| Vocative (calling) | māgadha | māgadhā |
Declension table of "māgadha" (neuter)
| Case \ Number | Singular | Plural |
|---|---|---|
| Nominative (first) | māgadhaṃ | māgadhāni |
| Accusative (second) | māgadhaṃ | māgadhāni |
| Instrumental (third) | māgadhena | māgadhehi or māgadhebhi |
| Dative (fourth) | māgadhassa or māgadhāya or māgadhatthaṃ | māgadhānaṃ |
| Ablative (fifth) | māgadhasmā or māgadhamhā or māgadhā | māgadhehi or māgadhebhi |
| Genitive (sixth) | māgadhassa | māgadhānaṃ |
| Locative (seventh) | māgadhasmiṃ or māgadhamhi or māgadhe | māgadhesu |
| Vocative (calling) | māgadha | māgadhāni |