अकृता

Sanskrit

Alternative scripts

Pronunciation

Noun

अकृता • (ákṛtā) stemf

  1. a daughter who has not been made पुत्रिका (putrikā), or a sharer in the privileges of a son

Declension

Feminine ā-stem declension of अकृता
singular dual plural
nominative अकृता (akṛtā) अकृते (akṛte) अकृताः (akṛtāḥ)
accusative अकृताम् (akṛtām) अकृते (akṛte) अकृताः (akṛtāḥ)
instrumental अकृतया (akṛtayā) अकृताभ्याम् (akṛtābhyām) अकृताभिः (akṛtābhiḥ)
dative अकृतायै (akṛtāyai) अकृताभ्याम् (akṛtābhyām) अकृताभ्यः (akṛtābhyaḥ)
ablative अकृतायाः (akṛtāyāḥ) अकृताभ्याम् (akṛtābhyām) अकृताभ्यः (akṛtābhyaḥ)
genitive अकृतायाः (akṛtāyāḥ) अकृतयोः (akṛtayoḥ) अकृतानाम् (akṛtānām)
locative अकृतायाम् (akṛtāyām) अकृतयोः (akṛtayoḥ) अकृतासु (akṛtāsu)
vocative अकृते (akṛte) अकृते (akṛte) अकृताः (akṛtāḥ)