अक्त

Sanskrit

Alternative scripts

Etymology

Past passive participle of the root अज् (aj). Compare Latin āctus.

Pronunciation

Adjective

अक्त • (akta)

  1. driven

Declension

Masculine a-stem declension of अक्त
singular dual plural
nominative अक्तः (aktaḥ) अक्तौ (aktau) अक्ताः (aktāḥ)
accusative अक्तम् (aktam) अक्तौ (aktau) अक्तान् (aktān)
instrumental अक्तेन (aktena) अक्ताभ्याम् (aktābhyām) अक्तैः (aktaiḥ)
dative अक्ताय (aktāya) अक्ताभ्याम् (aktābhyām) अक्तेभ्यः (aktebhyaḥ)
ablative अक्तात् (aktāt) अक्ताभ्याम् (aktābhyām) अक्तेभ्यः (aktebhyaḥ)
genitive अक्तस्य (aktasya) अक्तयोः (aktayoḥ) अक्तानाम् (aktānām)
locative अक्ते (akte) अक्तयोः (aktayoḥ) अक्तेषु (akteṣu)
vocative अक्त (akta) अक्तौ (aktau) अक्ताः (aktāḥ)
Feminine ā-stem declension of अक्त
singular dual plural
nominative अक्ता (aktā) अक्ते (akte) अक्ताः (aktāḥ)
accusative अक्ताम् (aktām) अक्ते (akte) अक्ताः (aktāḥ)
instrumental अक्तया (aktayā) अक्ताभ्याम् (aktābhyām) अक्ताभिः (aktābhiḥ)
dative अक्तायै (aktāyai) अक्ताभ्याम् (aktābhyām) अक्ताभ्यः (aktābhyaḥ)
ablative अक्तायाः (aktāyāḥ) अक्ताभ्याम् (aktābhyām) अक्ताभ्यः (aktābhyaḥ)
genitive अक्तायाः (aktāyāḥ) अक्तयोः (aktayoḥ) अक्तानाम् (aktānām)
locative अक्तायाम् (aktāyām) अक्तयोः (aktayoḥ) अक्तासु (aktāsu)
vocative अक्ते (akte) अक्ते (akte) अक्ताः (aktāḥ)
Neuter a-stem declension of अक्त
singular dual plural
nominative अक्तम् (aktam) अक्ते (akte) अक्तानि (aktāni)
accusative अक्तम् (aktam) अक्ते (akte) अक्तानि (aktāni)
instrumental अक्तेन (aktena) अक्ताभ्याम् (aktābhyām) अक्तैः (aktaiḥ)
dative अक्ताय (aktāya) अक्ताभ्याम् (aktābhyām) अक्तेभ्यः (aktebhyaḥ)
ablative अक्तात् (aktāt) अक्ताभ्याम् (aktābhyām) अक्तेभ्यः (aktebhyaḥ)
genitive अक्तस्य (aktasya) अक्तयोः (aktayoḥ) अक्तानाम् (aktānām)
locative अक्ते (akte) अक्तयोः (aktayoḥ) अक्तेषु (akteṣu)
vocative अक्त (akta) अक्ते (akte) अक्तानि (aktāni)